Sanskrit tools

Sanskrit declension


Declension of प्रमोहिन् pramohin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रमोही pramohī
प्रमोहिणौ pramohiṇau
प्रमोहिणः pramohiṇaḥ
Vocative प्रमोहिन् pramohin
प्रमोहिणौ pramohiṇau
प्रमोहिणः pramohiṇaḥ
Accusative प्रमोहिणम् pramohiṇam
प्रमोहिणौ pramohiṇau
प्रमोहिणः pramohiṇaḥ
Instrumental प्रमोहिणा pramohiṇā
प्रमोहिभ्याम् pramohibhyām
प्रमोहिभिः pramohibhiḥ
Dative प्रमोहिणे pramohiṇe
प्रमोहिभ्याम् pramohibhyām
प्रमोहिभ्यः pramohibhyaḥ
Ablative प्रमोहिणः pramohiṇaḥ
प्रमोहिभ्याम् pramohibhyām
प्रमोहिभ्यः pramohibhyaḥ
Genitive प्रमोहिणः pramohiṇaḥ
प्रमोहिणोः pramohiṇoḥ
प्रमोहिणम् pramohiṇam
Locative प्रमोहिणि pramohiṇi
प्रमोहिणोः pramohiṇoḥ
प्रमोहिषु pramohiṣu