Sanskrit tools

Sanskrit declension


Declension of प्रमूत्रिता pramūtritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमूत्रिता pramūtritā
प्रमूत्रिते pramūtrite
प्रमूत्रिताः pramūtritāḥ
Vocative प्रमूत्रिते pramūtrite
प्रमूत्रिते pramūtrite
प्रमूत्रिताः pramūtritāḥ
Accusative प्रमूत्रिताम् pramūtritām
प्रमूत्रिते pramūtrite
प्रमूत्रिताः pramūtritāḥ
Instrumental प्रमूत्रितया pramūtritayā
प्रमूत्रिताभ्याम् pramūtritābhyām
प्रमूत्रिताभिः pramūtritābhiḥ
Dative प्रमूत्रितायै pramūtritāyai
प्रमूत्रिताभ्याम् pramūtritābhyām
प्रमूत्रिताभ्यः pramūtritābhyaḥ
Ablative प्रमूत्रितायाः pramūtritāyāḥ
प्रमूत्रिताभ्याम् pramūtritābhyām
प्रमूत्रिताभ्यः pramūtritābhyaḥ
Genitive प्रमूत्रितायाः pramūtritāyāḥ
प्रमूत्रितयोः pramūtritayoḥ
प्रमूत्रितानाम् pramūtritānām
Locative प्रमूत्रितायाम् pramūtritāyām
प्रमूत्रितयोः pramūtritayoḥ
प्रमूत्रितासु pramūtritāsu