| Singular | Dual | Plural |
Nominative |
प्रमूत्रिता
pramūtritā
|
प्रमूत्रिते
pramūtrite
|
प्रमूत्रिताः
pramūtritāḥ
|
Vocative |
प्रमूत्रिते
pramūtrite
|
प्रमूत्रिते
pramūtrite
|
प्रमूत्रिताः
pramūtritāḥ
|
Accusative |
प्रमूत्रिताम्
pramūtritām
|
प्रमूत्रिते
pramūtrite
|
प्रमूत्रिताः
pramūtritāḥ
|
Instrumental |
प्रमूत्रितया
pramūtritayā
|
प्रमूत्रिताभ्याम्
pramūtritābhyām
|
प्रमूत्रिताभिः
pramūtritābhiḥ
|
Dative |
प्रमूत्रितायै
pramūtritāyai
|
प्रमूत्रिताभ्याम्
pramūtritābhyām
|
प्रमूत्रिताभ्यः
pramūtritābhyaḥ
|
Ablative |
प्रमूत्रितायाः
pramūtritāyāḥ
|
प्रमूत्रिताभ्याम्
pramūtritābhyām
|
प्रमूत्रिताभ्यः
pramūtritābhyaḥ
|
Genitive |
प्रमूत्रितायाः
pramūtritāyāḥ
|
प्रमूत्रितयोः
pramūtritayoḥ
|
प्रमूत्रितानाम्
pramūtritānām
|
Locative |
प्रमूत्रितायाम्
pramūtritāyām
|
प्रमूत्रितयोः
pramūtritayoḥ
|
प्रमूत्रितासु
pramūtritāsu
|