Sanskrit tools

Sanskrit declension


Declension of प्रमार pramāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमारः pramāraḥ
प्रमारौ pramārau
प्रमाराः pramārāḥ
Vocative प्रमार pramāra
प्रमारौ pramārau
प्रमाराः pramārāḥ
Accusative प्रमारम् pramāram
प्रमारौ pramārau
प्रमारान् pramārān
Instrumental प्रमारेण pramāreṇa
प्रमाराभ्याम् pramārābhyām
प्रमारैः pramāraiḥ
Dative प्रमाराय pramārāya
प्रमाराभ्याम् pramārābhyām
प्रमारेभ्यः pramārebhyaḥ
Ablative प्रमारात् pramārāt
प्रमाराभ्याम् pramārābhyām
प्रमारेभ्यः pramārebhyaḥ
Genitive प्रमारस्य pramārasya
प्रमारयोः pramārayoḥ
प्रमाराणाम् pramārāṇām
Locative प्रमारे pramāre
प्रमारयोः pramārayoḥ
प्रमारेषु pramāreṣu