Singular | Dual | Plural | |
Nominative |
प्रमारः
pramāraḥ |
प्रमारौ
pramārau |
प्रमाराः
pramārāḥ |
Vocative |
प्रमार
pramāra |
प्रमारौ
pramārau |
प्रमाराः
pramārāḥ |
Accusative |
प्रमारम्
pramāram |
प्रमारौ
pramārau |
प्रमारान्
pramārān |
Instrumental |
प्रमारेण
pramāreṇa |
प्रमाराभ्याम्
pramārābhyām |
प्रमारैः
pramāraiḥ |
Dative |
प्रमाराय
pramārāya |
प्रमाराभ्याम्
pramārābhyām |
प्रमारेभ्यः
pramārebhyaḥ |
Ablative |
प्रमारात्
pramārāt |
प्रमाराभ्याम्
pramārābhyām |
प्रमारेभ्यः
pramārebhyaḥ |
Genitive |
प्रमारस्य
pramārasya |
प्रमारयोः
pramārayoḥ |
प्रमाराणाम्
pramārāṇām |
Locative |
प्रमारे
pramāre |
प्रमारयोः
pramārayoḥ |
प्रमारेषु
pramāreṣu |