| Singular | Dual | Plural |
Nominative |
प्रमृतकः
pramṛtakaḥ
|
प्रमृतकौ
pramṛtakau
|
प्रमृतकाः
pramṛtakāḥ
|
Vocative |
प्रमृतक
pramṛtaka
|
प्रमृतकौ
pramṛtakau
|
प्रमृतकाः
pramṛtakāḥ
|
Accusative |
प्रमृतकम्
pramṛtakam
|
प्रमृतकौ
pramṛtakau
|
प्रमृतकान्
pramṛtakān
|
Instrumental |
प्रमृतकेन
pramṛtakena
|
प्रमृतकाभ्याम्
pramṛtakābhyām
|
प्रमृतकैः
pramṛtakaiḥ
|
Dative |
प्रमृतकाय
pramṛtakāya
|
प्रमृतकाभ्याम्
pramṛtakābhyām
|
प्रमृतकेभ्यः
pramṛtakebhyaḥ
|
Ablative |
प्रमृतकात्
pramṛtakāt
|
प्रमृतकाभ्याम्
pramṛtakābhyām
|
प्रमृतकेभ्यः
pramṛtakebhyaḥ
|
Genitive |
प्रमृतकस्य
pramṛtakasya
|
प्रमृतकयोः
pramṛtakayoḥ
|
प्रमृतकानाम्
pramṛtakānām
|
Locative |
प्रमृतके
pramṛtake
|
प्रमृतकयोः
pramṛtakayoḥ
|
प्रमृतकेषु
pramṛtakeṣu
|