Sanskrit tools

Sanskrit declension


Declension of प्रमृतक pramṛtaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृतकः pramṛtakaḥ
प्रमृतकौ pramṛtakau
प्रमृतकाः pramṛtakāḥ
Vocative प्रमृतक pramṛtaka
प्रमृतकौ pramṛtakau
प्रमृतकाः pramṛtakāḥ
Accusative प्रमृतकम् pramṛtakam
प्रमृतकौ pramṛtakau
प्रमृतकान् pramṛtakān
Instrumental प्रमृतकेन pramṛtakena
प्रमृतकाभ्याम् pramṛtakābhyām
प्रमृतकैः pramṛtakaiḥ
Dative प्रमृतकाय pramṛtakāya
प्रमृतकाभ्याम् pramṛtakābhyām
प्रमृतकेभ्यः pramṛtakebhyaḥ
Ablative प्रमृतकात् pramṛtakāt
प्रमृतकाभ्याम् pramṛtakābhyām
प्रमृतकेभ्यः pramṛtakebhyaḥ
Genitive प्रमृतकस्य pramṛtakasya
प्रमृतकयोः pramṛtakayoḥ
प्रमृतकानाम् pramṛtakānām
Locative प्रमृतके pramṛtake
प्रमृतकयोः pramṛtakayoḥ
प्रमृतकेषु pramṛtakeṣu