Sanskrit tools

Sanskrit declension


Declension of प्रमृतका pramṛtakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृतका pramṛtakā
प्रमृतके pramṛtake
प्रमृतकाः pramṛtakāḥ
Vocative प्रमृतके pramṛtake
प्रमृतके pramṛtake
प्रमृतकाः pramṛtakāḥ
Accusative प्रमृतकाम् pramṛtakām
प्रमृतके pramṛtake
प्रमृतकाः pramṛtakāḥ
Instrumental प्रमृतकया pramṛtakayā
प्रमृतकाभ्याम् pramṛtakābhyām
प्रमृतकाभिः pramṛtakābhiḥ
Dative प्रमृतकायै pramṛtakāyai
प्रमृतकाभ्याम् pramṛtakābhyām
प्रमृतकाभ्यः pramṛtakābhyaḥ
Ablative प्रमृतकायाः pramṛtakāyāḥ
प्रमृतकाभ्याम् pramṛtakābhyām
प्रमृतकाभ्यः pramṛtakābhyaḥ
Genitive प्रमृतकायाः pramṛtakāyāḥ
प्रमृतकयोः pramṛtakayoḥ
प्रमृतकानाम् pramṛtakānām
Locative प्रमृतकायाम् pramṛtakāyām
प्रमृतकयोः pramṛtakayoḥ
प्रमृतकासु pramṛtakāsu