| Singular | Dual | Plural |
Nominative |
प्रमृतका
pramṛtakā
|
प्रमृतके
pramṛtake
|
प्रमृतकाः
pramṛtakāḥ
|
Vocative |
प्रमृतके
pramṛtake
|
प्रमृतके
pramṛtake
|
प्रमृतकाः
pramṛtakāḥ
|
Accusative |
प्रमृतकाम्
pramṛtakām
|
प्रमृतके
pramṛtake
|
प्रमृतकाः
pramṛtakāḥ
|
Instrumental |
प्रमृतकया
pramṛtakayā
|
प्रमृतकाभ्याम्
pramṛtakābhyām
|
प्रमृतकाभिः
pramṛtakābhiḥ
|
Dative |
प्रमृतकायै
pramṛtakāyai
|
प्रमृतकाभ्याम्
pramṛtakābhyām
|
प्रमृतकाभ्यः
pramṛtakābhyaḥ
|
Ablative |
प्रमृतकायाः
pramṛtakāyāḥ
|
प्रमृतकाभ्याम्
pramṛtakābhyām
|
प्रमृतकाभ्यः
pramṛtakābhyaḥ
|
Genitive |
प्रमृतकायाः
pramṛtakāyāḥ
|
प्रमृतकयोः
pramṛtakayoḥ
|
प्रमृतकानाम्
pramṛtakānām
|
Locative |
प्रमृतकायाम्
pramṛtakāyām
|
प्रमृतकयोः
pramṛtakayoḥ
|
प्रमृतकासु
pramṛtakāsu
|