| Singular | Dual | Plural |
Nominative |
प्रमृग्यः
pramṛgyaḥ
|
प्रमृग्यौ
pramṛgyau
|
प्रमृग्याः
pramṛgyāḥ
|
Vocative |
प्रमृग्य
pramṛgya
|
प्रमृग्यौ
pramṛgyau
|
प्रमृग्याः
pramṛgyāḥ
|
Accusative |
प्रमृग्यम्
pramṛgyam
|
प्रमृग्यौ
pramṛgyau
|
प्रमृग्यान्
pramṛgyān
|
Instrumental |
प्रमृग्येण
pramṛgyeṇa
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्यैः
pramṛgyaiḥ
|
Dative |
प्रमृग्याय
pramṛgyāya
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्येभ्यः
pramṛgyebhyaḥ
|
Ablative |
प्रमृग्यात्
pramṛgyāt
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्येभ्यः
pramṛgyebhyaḥ
|
Genitive |
प्रमृग्यस्य
pramṛgyasya
|
प्रमृग्ययोः
pramṛgyayoḥ
|
प्रमृग्याणाम्
pramṛgyāṇām
|
Locative |
प्रमृग्ये
pramṛgye
|
प्रमृग्ययोः
pramṛgyayoḥ
|
प्रमृग्येषु
pramṛgyeṣu
|