Sanskrit tools

Sanskrit declension


Declension of प्रमृगमृग्य pramṛgamṛgya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृगमृग्यः pramṛgamṛgyaḥ
प्रमृगमृग्यौ pramṛgamṛgyau
प्रमृगमृग्याः pramṛgamṛgyāḥ
Vocative प्रमृगमृग्य pramṛgamṛgya
प्रमृगमृग्यौ pramṛgamṛgyau
प्रमृगमृग्याः pramṛgamṛgyāḥ
Accusative प्रमृगमृग्यम् pramṛgamṛgyam
प्रमृगमृग्यौ pramṛgamṛgyau
प्रमृगमृग्यान् pramṛgamṛgyān
Instrumental प्रमृगमृग्येण pramṛgamṛgyeṇa
प्रमृगमृग्याभ्याम् pramṛgamṛgyābhyām
प्रमृगमृग्यैः pramṛgamṛgyaiḥ
Dative प्रमृगमृग्याय pramṛgamṛgyāya
प्रमृगमृग्याभ्याम् pramṛgamṛgyābhyām
प्रमृगमृग्येभ्यः pramṛgamṛgyebhyaḥ
Ablative प्रमृगमृग्यात् pramṛgamṛgyāt
प्रमृगमृग्याभ्याम् pramṛgamṛgyābhyām
प्रमृगमृग्येभ्यः pramṛgamṛgyebhyaḥ
Genitive प्रमृगमृग्यस्य pramṛgamṛgyasya
प्रमृगमृग्ययोः pramṛgamṛgyayoḥ
प्रमृगमृग्याणाम् pramṛgamṛgyāṇām
Locative प्रमृगमृग्ये pramṛgamṛgye
प्रमृगमृग्ययोः pramṛgamṛgyayoḥ
प्रमृगमृग्येषु pramṛgamṛgyeṣu