| Singular | Dual | Plural |
Nominative |
प्रमृगमृग्यः
pramṛgamṛgyaḥ
|
प्रमृगमृग्यौ
pramṛgamṛgyau
|
प्रमृगमृग्याः
pramṛgamṛgyāḥ
|
Vocative |
प्रमृगमृग्य
pramṛgamṛgya
|
प्रमृगमृग्यौ
pramṛgamṛgyau
|
प्रमृगमृग्याः
pramṛgamṛgyāḥ
|
Accusative |
प्रमृगमृग्यम्
pramṛgamṛgyam
|
प्रमृगमृग्यौ
pramṛgamṛgyau
|
प्रमृगमृग्यान्
pramṛgamṛgyān
|
Instrumental |
प्रमृगमृग्येण
pramṛgamṛgyeṇa
|
प्रमृगमृग्याभ्याम्
pramṛgamṛgyābhyām
|
प्रमृगमृग्यैः
pramṛgamṛgyaiḥ
|
Dative |
प्रमृगमृग्याय
pramṛgamṛgyāya
|
प्रमृगमृग्याभ्याम्
pramṛgamṛgyābhyām
|
प्रमृगमृग्येभ्यः
pramṛgamṛgyebhyaḥ
|
Ablative |
प्रमृगमृग्यात्
pramṛgamṛgyāt
|
प्रमृगमृग्याभ्याम्
pramṛgamṛgyābhyām
|
प्रमृगमृग्येभ्यः
pramṛgamṛgyebhyaḥ
|
Genitive |
प्रमृगमृग्यस्य
pramṛgamṛgyasya
|
प्रमृगमृग्ययोः
pramṛgamṛgyayoḥ
|
प्रमृगमृग्याणाम्
pramṛgamṛgyāṇām
|
Locative |
प्रमृगमृग्ये
pramṛgamṛgye
|
प्रमृगमृग्ययोः
pramṛgamṛgyayoḥ
|
प्रमृगमृग्येषु
pramṛgamṛgyeṣu
|