Sanskrit tools

Sanskrit declension


Declension of प्रमृगमृग्या pramṛgamṛgyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृगमृग्या pramṛgamṛgyā
प्रमृगमृग्ये pramṛgamṛgye
प्रमृगमृग्याः pramṛgamṛgyāḥ
Vocative प्रमृगमृग्ये pramṛgamṛgye
प्रमृगमृग्ये pramṛgamṛgye
प्रमृगमृग्याः pramṛgamṛgyāḥ
Accusative प्रमृगमृग्याम् pramṛgamṛgyām
प्रमृगमृग्ये pramṛgamṛgye
प्रमृगमृग्याः pramṛgamṛgyāḥ
Instrumental प्रमृगमृग्यया pramṛgamṛgyayā
प्रमृगमृग्याभ्याम् pramṛgamṛgyābhyām
प्रमृगमृग्याभिः pramṛgamṛgyābhiḥ
Dative प्रमृगमृग्यायै pramṛgamṛgyāyai
प्रमृगमृग्याभ्याम् pramṛgamṛgyābhyām
प्रमृगमृग्याभ्यः pramṛgamṛgyābhyaḥ
Ablative प्रमृगमृग्यायाः pramṛgamṛgyāyāḥ
प्रमृगमृग्याभ्याम् pramṛgamṛgyābhyām
प्रमृगमृग्याभ्यः pramṛgamṛgyābhyaḥ
Genitive प्रमृगमृग्यायाः pramṛgamṛgyāyāḥ
प्रमृगमृग्ययोः pramṛgamṛgyayoḥ
प्रमृगमृग्याणाम् pramṛgamṛgyāṇām
Locative प्रमृगमृग्यायाम् pramṛgamṛgyāyām
प्रमृगमृग्ययोः pramṛgamṛgyayoḥ
प्रमृगमृग्यासु pramṛgamṛgyāsu