| Singular | Dual | Plural |
Nominative |
प्रमृगमृग्या
pramṛgamṛgyā
|
प्रमृगमृग्ये
pramṛgamṛgye
|
प्रमृगमृग्याः
pramṛgamṛgyāḥ
|
Vocative |
प्रमृगमृग्ये
pramṛgamṛgye
|
प्रमृगमृग्ये
pramṛgamṛgye
|
प्रमृगमृग्याः
pramṛgamṛgyāḥ
|
Accusative |
प्रमृगमृग्याम्
pramṛgamṛgyām
|
प्रमृगमृग्ये
pramṛgamṛgye
|
प्रमृगमृग्याः
pramṛgamṛgyāḥ
|
Instrumental |
प्रमृगमृग्यया
pramṛgamṛgyayā
|
प्रमृगमृग्याभ्याम्
pramṛgamṛgyābhyām
|
प्रमृगमृग्याभिः
pramṛgamṛgyābhiḥ
|
Dative |
प्रमृगमृग्यायै
pramṛgamṛgyāyai
|
प्रमृगमृग्याभ्याम्
pramṛgamṛgyābhyām
|
प्रमृगमृग्याभ्यः
pramṛgamṛgyābhyaḥ
|
Ablative |
प्रमृगमृग्यायाः
pramṛgamṛgyāyāḥ
|
प्रमृगमृग्याभ्याम्
pramṛgamṛgyābhyām
|
प्रमृगमृग्याभ्यः
pramṛgamṛgyābhyaḥ
|
Genitive |
प्रमृगमृग्यायाः
pramṛgamṛgyāyāḥ
|
प्रमृगमृग्ययोः
pramṛgamṛgyayoḥ
|
प्रमृगमृग्याणाम्
pramṛgamṛgyāṇām
|
Locative |
प्रमृगमृग्यायाम्
pramṛgamṛgyāyām
|
प्रमृगमृग्ययोः
pramṛgamṛgyayoḥ
|
प्रमृगमृग्यासु
pramṛgamṛgyāsu
|