Sanskrit tools

Sanskrit declension


Declension of प्रमृष्ट pramṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृष्टः pramṛṣṭaḥ
प्रमृष्टौ pramṛṣṭau
प्रमृष्टाः pramṛṣṭāḥ
Vocative प्रमृष्ट pramṛṣṭa
प्रमृष्टौ pramṛṣṭau
प्रमृष्टाः pramṛṣṭāḥ
Accusative प्रमृष्टम् pramṛṣṭam
प्रमृष्टौ pramṛṣṭau
प्रमृष्टान् pramṛṣṭān
Instrumental प्रमृष्टेन pramṛṣṭena
प्रमृष्टाभ्याम् pramṛṣṭābhyām
प्रमृष्टैः pramṛṣṭaiḥ
Dative प्रमृष्टाय pramṛṣṭāya
प्रमृष्टाभ्याम् pramṛṣṭābhyām
प्रमृष्टेभ्यः pramṛṣṭebhyaḥ
Ablative प्रमृष्टात् pramṛṣṭāt
प्रमृष्टाभ्याम् pramṛṣṭābhyām
प्रमृष्टेभ्यः pramṛṣṭebhyaḥ
Genitive प्रमृष्टस्य pramṛṣṭasya
प्रमृष्टयोः pramṛṣṭayoḥ
प्रमृष्टानाम् pramṛṣṭānām
Locative प्रमृष्टे pramṛṣṭe
प्रमृष्टयोः pramṛṣṭayoḥ
प्रमृष्टेषु pramṛṣṭeṣu