| Singular | Dual | Plural |
Nominative |
प्रमृष्टा
pramṛṣṭā
|
प्रमृष्टे
pramṛṣṭe
|
प्रमृष्टाः
pramṛṣṭāḥ
|
Vocative |
प्रमृष्टे
pramṛṣṭe
|
प्रमृष्टे
pramṛṣṭe
|
प्रमृष्टाः
pramṛṣṭāḥ
|
Accusative |
प्रमृष्टाम्
pramṛṣṭām
|
प्रमृष्टे
pramṛṣṭe
|
प्रमृष्टाः
pramṛṣṭāḥ
|
Instrumental |
प्रमृष्टया
pramṛṣṭayā
|
प्रमृष्टाभ्याम्
pramṛṣṭābhyām
|
प्रमृष्टाभिः
pramṛṣṭābhiḥ
|
Dative |
प्रमृष्टायै
pramṛṣṭāyai
|
प्रमृष्टाभ्याम्
pramṛṣṭābhyām
|
प्रमृष्टाभ्यः
pramṛṣṭābhyaḥ
|
Ablative |
प्रमृष्टायाः
pramṛṣṭāyāḥ
|
प्रमृष्टाभ्याम्
pramṛṣṭābhyām
|
प्रमृष्टाभ्यः
pramṛṣṭābhyaḥ
|
Genitive |
प्रमृष्टायाः
pramṛṣṭāyāḥ
|
प्रमृष्टयोः
pramṛṣṭayoḥ
|
प्रमृष्टानाम्
pramṛṣṭānām
|
Locative |
प्रमृष्टायाम्
pramṛṣṭāyām
|
प्रमृष्टयोः
pramṛṣṭayoḥ
|
प्रमृष्टासु
pramṛṣṭāsu
|