Sanskrit tools

Sanskrit declension


Declension of प्रमृष्टा pramṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृष्टा pramṛṣṭā
प्रमृष्टे pramṛṣṭe
प्रमृष्टाः pramṛṣṭāḥ
Vocative प्रमृष्टे pramṛṣṭe
प्रमृष्टे pramṛṣṭe
प्रमृष्टाः pramṛṣṭāḥ
Accusative प्रमृष्टाम् pramṛṣṭām
प्रमृष्टे pramṛṣṭe
प्रमृष्टाः pramṛṣṭāḥ
Instrumental प्रमृष्टया pramṛṣṭayā
प्रमृष्टाभ्याम् pramṛṣṭābhyām
प्रमृष्टाभिः pramṛṣṭābhiḥ
Dative प्रमृष्टायै pramṛṣṭāyai
प्रमृष्टाभ्याम् pramṛṣṭābhyām
प्रमृष्टाभ्यः pramṛṣṭābhyaḥ
Ablative प्रमृष्टायाः pramṛṣṭāyāḥ
प्रमृष्टाभ्याम् pramṛṣṭābhyām
प्रमृष्टाभ्यः pramṛṣṭābhyaḥ
Genitive प्रमृष्टायाः pramṛṣṭāyāḥ
प्रमृष्टयोः pramṛṣṭayoḥ
प्रमृष्टानाम् pramṛṣṭānām
Locative प्रमृष्टायाम् pramṛṣṭāyām
प्रमृष्टयोः pramṛṣṭayoḥ
प्रमृष्टासु pramṛṣṭāsu