| Singular | Dual | Plural |
Nominative |
प्रमृष्टम्
pramṛṣṭam
|
प्रमृष्टे
pramṛṣṭe
|
प्रमृष्टानि
pramṛṣṭāni
|
Vocative |
प्रमृष्ट
pramṛṣṭa
|
प्रमृष्टे
pramṛṣṭe
|
प्रमृष्टानि
pramṛṣṭāni
|
Accusative |
प्रमृष्टम्
pramṛṣṭam
|
प्रमृष्टे
pramṛṣṭe
|
प्रमृष्टानि
pramṛṣṭāni
|
Instrumental |
प्रमृष्टेन
pramṛṣṭena
|
प्रमृष्टाभ्याम्
pramṛṣṭābhyām
|
प्रमृष्टैः
pramṛṣṭaiḥ
|
Dative |
प्रमृष्टाय
pramṛṣṭāya
|
प्रमृष्टाभ्याम्
pramṛṣṭābhyām
|
प्रमृष्टेभ्यः
pramṛṣṭebhyaḥ
|
Ablative |
प्रमृष्टात्
pramṛṣṭāt
|
प्रमृष्टाभ्याम्
pramṛṣṭābhyām
|
प्रमृष्टेभ्यः
pramṛṣṭebhyaḥ
|
Genitive |
प्रमृष्टस्य
pramṛṣṭasya
|
प्रमृष्टयोः
pramṛṣṭayoḥ
|
प्रमृष्टानाम्
pramṛṣṭānām
|
Locative |
प्रमृष्टे
pramṛṣṭe
|
प्रमृष्टयोः
pramṛṣṭayoḥ
|
प्रमृष्टेषु
pramṛṣṭeṣu
|