Singular | Dual | Plural | |
Nominative |
प्रमृडा
pramṛḍā |
प्रमृडे
pramṛḍe |
प्रमृडाः
pramṛḍāḥ |
Vocative |
प्रमृडे
pramṛḍe |
प्रमृडे
pramṛḍe |
प्रमृडाः
pramṛḍāḥ |
Accusative |
प्रमृडाम्
pramṛḍām |
प्रमृडे
pramṛḍe |
प्रमृडाः
pramṛḍāḥ |
Instrumental |
प्रमृडया
pramṛḍayā |
प्रमृडाभ्याम्
pramṛḍābhyām |
प्रमृडाभिः
pramṛḍābhiḥ |
Dative |
प्रमृडायै
pramṛḍāyai |
प्रमृडाभ्याम्
pramṛḍābhyām |
प्रमृडाभ्यः
pramṛḍābhyaḥ |
Ablative |
प्रमृडायाः
pramṛḍāyāḥ |
प्रमृडाभ्याम्
pramṛḍābhyām |
प्रमृडाभ्यः
pramṛḍābhyaḥ |
Genitive |
प्रमृडायाः
pramṛḍāyāḥ |
प्रमृडयोः
pramṛḍayoḥ |
प्रमृडानाम्
pramṛḍānām |
Locative |
प्रमृडायाम्
pramṛḍāyām |
प्रमृडयोः
pramṛḍayoḥ |
प्रमृडासु
pramṛḍāsu |