Singular | Dual | Plural | |
Nominative |
प्रमृणः
pramṛṇaḥ |
प्रमृणौ
pramṛṇau |
प्रमृणाः
pramṛṇāḥ |
Vocative |
प्रमृण
pramṛṇa |
प्रमृणौ
pramṛṇau |
प्रमृणाः
pramṛṇāḥ |
Accusative |
प्रमृणम्
pramṛṇam |
प्रमृणौ
pramṛṇau |
प्रमृणान्
pramṛṇān |
Instrumental |
प्रमृणेन
pramṛṇena |
प्रमृणाभ्याम्
pramṛṇābhyām |
प्रमृणैः
pramṛṇaiḥ |
Dative |
प्रमृणाय
pramṛṇāya |
प्रमृणाभ्याम्
pramṛṇābhyām |
प्रमृणेभ्यः
pramṛṇebhyaḥ |
Ablative |
प्रमृणात्
pramṛṇāt |
प्रमृणाभ्याम्
pramṛṇābhyām |
प्रमृणेभ्यः
pramṛṇebhyaḥ |
Genitive |
प्रमृणस्य
pramṛṇasya |
प्रमृणयोः
pramṛṇayoḥ |
प्रमृणानाम्
pramṛṇānām |
Locative |
प्रमृणे
pramṛṇe |
प्रमृणयोः
pramṛṇayoḥ |
प्रमृणेषु
pramṛṇeṣu |