Sanskrit tools

Sanskrit declension


Declension of प्रमृण pramṛṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृणः pramṛṇaḥ
प्रमृणौ pramṛṇau
प्रमृणाः pramṛṇāḥ
Vocative प्रमृण pramṛṇa
प्रमृणौ pramṛṇau
प्रमृणाः pramṛṇāḥ
Accusative प्रमृणम् pramṛṇam
प्रमृणौ pramṛṇau
प्रमृणान् pramṛṇān
Instrumental प्रमृणेन pramṛṇena
प्रमृणाभ्याम् pramṛṇābhyām
प्रमृणैः pramṛṇaiḥ
Dative प्रमृणाय pramṛṇāya
प्रमृणाभ्याम् pramṛṇābhyām
प्रमृणेभ्यः pramṛṇebhyaḥ
Ablative प्रमृणात् pramṛṇāt
प्रमृणाभ्याम् pramṛṇābhyām
प्रमृणेभ्यः pramṛṇebhyaḥ
Genitive प्रमृणस्य pramṛṇasya
प्रमृणयोः pramṛṇayoḥ
प्रमृणानाम् pramṛṇānām
Locative प्रमृणे pramṛṇe
प्रमृणयोः pramṛṇayoḥ
प्रमृणेषु pramṛṇeṣu