| Singular | Dual | Plural |
Nominative |
प्रमर्दः
pramardaḥ
|
प्रमर्दौ
pramardau
|
प्रमर्दाः
pramardāḥ
|
Vocative |
प्रमर्द
pramarda
|
प्रमर्दौ
pramardau
|
प्रमर्दाः
pramardāḥ
|
Accusative |
प्रमर्दम्
pramardam
|
प्रमर्दौ
pramardau
|
प्रमर्दान्
pramardān
|
Instrumental |
प्रमर्देन
pramardena
|
प्रमर्दाभ्याम्
pramardābhyām
|
प्रमर्दैः
pramardaiḥ
|
Dative |
प्रमर्दाय
pramardāya
|
प्रमर्दाभ्याम्
pramardābhyām
|
प्रमर्देभ्यः
pramardebhyaḥ
|
Ablative |
प्रमर्दात्
pramardāt
|
प्रमर्दाभ्याम्
pramardābhyām
|
प्रमर्देभ्यः
pramardebhyaḥ
|
Genitive |
प्रमर्दस्य
pramardasya
|
प्रमर्दयोः
pramardayoḥ
|
प्रमर्दानाम्
pramardānām
|
Locative |
प्रमर्दे
pramarde
|
प्रमर्दयोः
pramardayoḥ
|
प्रमर्देषु
pramardeṣu
|