| Singular | Dual | Plural |
Nominative |
प्रमर्दका
pramardakā
|
प्रमर्दके
pramardake
|
प्रमर्दकाः
pramardakāḥ
|
Vocative |
प्रमर्दके
pramardake
|
प्रमर्दके
pramardake
|
प्रमर्दकाः
pramardakāḥ
|
Accusative |
प्रमर्दकाम्
pramardakām
|
प्रमर्दके
pramardake
|
प्रमर्दकाः
pramardakāḥ
|
Instrumental |
प्रमर्दकया
pramardakayā
|
प्रमर्दकाभ्याम्
pramardakābhyām
|
प्रमर्दकाभिः
pramardakābhiḥ
|
Dative |
प्रमर्दकायै
pramardakāyai
|
प्रमर्दकाभ्याम्
pramardakābhyām
|
प्रमर्दकाभ्यः
pramardakābhyaḥ
|
Ablative |
प्रमर्दकायाः
pramardakāyāḥ
|
प्रमर्दकाभ्याम्
pramardakābhyām
|
प्रमर्दकाभ्यः
pramardakābhyaḥ
|
Genitive |
प्रमर्दकायाः
pramardakāyāḥ
|
प्रमर्दकयोः
pramardakayoḥ
|
प्रमर्दकानाम्
pramardakānām
|
Locative |
प्रमर्दकायाम्
pramardakāyām
|
प्रमर्दकयोः
pramardakayoḥ
|
प्रमर्दकासु
pramardakāsu
|