| Singular | Dual | Plural |
Nominative |
प्रमर्दिता
pramarditā
|
प्रमर्दिते
pramardite
|
प्रमर्दिताः
pramarditāḥ
|
Vocative |
प्रमर्दिते
pramardite
|
प्रमर्दिते
pramardite
|
प्रमर्दिताः
pramarditāḥ
|
Accusative |
प्रमर्दिताम्
pramarditām
|
प्रमर्दिते
pramardite
|
प्रमर्दिताः
pramarditāḥ
|
Instrumental |
प्रमर्दितया
pramarditayā
|
प्रमर्दिताभ्याम्
pramarditābhyām
|
प्रमर्दिताभिः
pramarditābhiḥ
|
Dative |
प्रमर्दितायै
pramarditāyai
|
प्रमर्दिताभ्याम्
pramarditābhyām
|
प्रमर्दिताभ्यः
pramarditābhyaḥ
|
Ablative |
प्रमर्दितायाः
pramarditāyāḥ
|
प्रमर्दिताभ्याम्
pramarditābhyām
|
प्रमर्दिताभ्यः
pramarditābhyaḥ
|
Genitive |
प्रमर्दितायाः
pramarditāyāḥ
|
प्रमर्दितयोः
pramarditayoḥ
|
प्रमर्दितानाम्
pramarditānām
|
Locative |
प्रमर्दितायाम्
pramarditāyām
|
प्रमर्दितयोः
pramarditayoḥ
|
प्रमर्दितासु
pramarditāsu
|