Sanskrit tools

Sanskrit declension


Declension of प्रमर्दिता pramarditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमर्दिता pramarditā
प्रमर्दिते pramardite
प्रमर्दिताः pramarditāḥ
Vocative प्रमर्दिते pramardite
प्रमर्दिते pramardite
प्रमर्दिताः pramarditāḥ
Accusative प्रमर्दिताम् pramarditām
प्रमर्दिते pramardite
प्रमर्दिताः pramarditāḥ
Instrumental प्रमर्दितया pramarditayā
प्रमर्दिताभ्याम् pramarditābhyām
प्रमर्दिताभिः pramarditābhiḥ
Dative प्रमर्दितायै pramarditāyai
प्रमर्दिताभ्याम् pramarditābhyām
प्रमर्दिताभ्यः pramarditābhyaḥ
Ablative प्रमर्दितायाः pramarditāyāḥ
प्रमर्दिताभ्याम् pramarditābhyām
प्रमर्दिताभ्यः pramarditābhyaḥ
Genitive प्रमर्दितायाः pramarditāyāḥ
प्रमर्दितयोः pramarditayoḥ
प्रमर्दितानाम् pramarditānām
Locative प्रमर्दितायाम् pramarditāyām
प्रमर्दितयोः pramarditayoḥ
प्रमर्दितासु pramarditāsu