| Singular | Dual | Plural |
Nominative |
प्रमर्दितम्
pramarditam
|
प्रमर्दिते
pramardite
|
प्रमर्दितानि
pramarditāni
|
Vocative |
प्रमर्दित
pramardita
|
प्रमर्दिते
pramardite
|
प्रमर्दितानि
pramarditāni
|
Accusative |
प्रमर्दितम्
pramarditam
|
प्रमर्दिते
pramardite
|
प्रमर्दितानि
pramarditāni
|
Instrumental |
प्रमर्दितेन
pramarditena
|
प्रमर्दिताभ्याम्
pramarditābhyām
|
प्रमर्दितैः
pramarditaiḥ
|
Dative |
प्रमर्दिताय
pramarditāya
|
प्रमर्दिताभ्याम्
pramarditābhyām
|
प्रमर्दितेभ्यः
pramarditebhyaḥ
|
Ablative |
प्रमर्दितात्
pramarditāt
|
प्रमर्दिताभ्याम्
pramarditābhyām
|
प्रमर्दितेभ्यः
pramarditebhyaḥ
|
Genitive |
प्रमर्दितस्य
pramarditasya
|
प्रमर्दितयोः
pramarditayoḥ
|
प्रमर्दितानाम्
pramarditānām
|
Locative |
प्रमर्दिते
pramardite
|
प्रमर्दितयोः
pramarditayoḥ
|
प्रमर्दितेषु
pramarditeṣu
|