Sanskrit tools

Sanskrit declension


Declension of प्रमर्दित pramardita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमर्दितम् pramarditam
प्रमर्दिते pramardite
प्रमर्दितानि pramarditāni
Vocative प्रमर्दित pramardita
प्रमर्दिते pramardite
प्रमर्दितानि pramarditāni
Accusative प्रमर्दितम् pramarditam
प्रमर्दिते pramardite
प्रमर्दितानि pramarditāni
Instrumental प्रमर्दितेन pramarditena
प्रमर्दिताभ्याम् pramarditābhyām
प्रमर्दितैः pramarditaiḥ
Dative प्रमर्दिताय pramarditāya
प्रमर्दिताभ्याम् pramarditābhyām
प्रमर्दितेभ्यः pramarditebhyaḥ
Ablative प्रमर्दितात् pramarditāt
प्रमर्दिताभ्याम् pramarditābhyām
प्रमर्दितेभ्यः pramarditebhyaḥ
Genitive प्रमर्दितस्य pramarditasya
प्रमर्दितयोः pramarditayoḥ
प्रमर्दितानाम् pramarditānām
Locative प्रमर्दिते pramardite
प्रमर्दितयोः pramarditayoḥ
प्रमर्दितेषु pramarditeṣu