Sanskrit tools

Sanskrit declension


Declension of प्रमर्दितृ pramarditṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रमर्दितृ pramarditṛ
प्रमर्दितृणी pramarditṛṇī
प्रमर्दितॄणि pramarditṝṇi
Vocative प्रमर्दितः pramarditaḥ
प्रमर्दितारौ pramarditārau
प्रमर्दितारः pramarditāraḥ
Accusative प्रमर्दितारम् pramarditāram
प्रमर्दितारौ pramarditārau
प्रमर्दितॄन् pramarditṝn
Instrumental प्रमर्दितृणा pramarditṛṇā
प्रमर्दित्रा pramarditrā
प्रमर्दितृभ्याम् pramarditṛbhyām
प्रमर्दितृभिः pramarditṛbhiḥ
Dative प्रमर्दितृणे pramarditṛṇe
प्रमर्दित्रे pramarditre
प्रमर्दितृभ्याम् pramarditṛbhyām
प्रमर्दितृभ्यः pramarditṛbhyaḥ
Ablative प्रमर्दितृणः pramarditṛṇaḥ
प्रमर्दितुः pramardituḥ
प्रमर्दितृभ्याम् pramarditṛbhyām
प्रमर्दितृभ्यः pramarditṛbhyaḥ
Genitive प्रमर्दितृणः pramarditṛṇaḥ
प्रमर्दितुः pramardituḥ
प्रमर्दितृणोः pramarditṛṇoḥ
प्रमर्दित्रोः pramarditroḥ
प्रमर्दितॄणाम् pramarditṝṇām
Locative प्रमर्दितृणि pramarditṛṇi
प्रमर्दितरि pramarditari
प्रमर्दितृणोः pramarditṛṇoḥ
प्रमर्दित्रोः pramarditroḥ
प्रमर्दितृषु pramarditṛṣu