Sanskrit tools

Sanskrit declension


Declension of प्रमृश pramṛśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृशः pramṛśaḥ
प्रमृशौ pramṛśau
प्रमृशाः pramṛśāḥ
Vocative प्रमृश pramṛśa
प्रमृशौ pramṛśau
प्रमृशाः pramṛśāḥ
Accusative प्रमृशम् pramṛśam
प्रमृशौ pramṛśau
प्रमृशान् pramṛśān
Instrumental प्रमृशेन pramṛśena
प्रमृशाभ्याम् pramṛśābhyām
प्रमृशैः pramṛśaiḥ
Dative प्रमृशाय pramṛśāya
प्रमृशाभ्याम् pramṛśābhyām
प्रमृशेभ्यः pramṛśebhyaḥ
Ablative प्रमृशात् pramṛśāt
प्रमृशाभ्याम् pramṛśābhyām
प्रमृशेभ्यः pramṛśebhyaḥ
Genitive प्रमृशस्य pramṛśasya
प्रमृशयोः pramṛśayoḥ
प्रमृशानाम् pramṛśānām
Locative प्रमृशे pramṛśe
प्रमृशयोः pramṛśayoḥ
प्रमृशेषु pramṛśeṣu