Singular | Dual | Plural | |
Nominative |
प्रमृशः
pramṛśaḥ |
प्रमृशौ
pramṛśau |
प्रमृशाः
pramṛśāḥ |
Vocative |
प्रमृश
pramṛśa |
प्रमृशौ
pramṛśau |
प्रमृशाः
pramṛśāḥ |
Accusative |
प्रमृशम्
pramṛśam |
प्रमृशौ
pramṛśau |
प्रमृशान्
pramṛśān |
Instrumental |
प्रमृशेन
pramṛśena |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशैः
pramṛśaiḥ |
Dative |
प्रमृशाय
pramṛśāya |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशेभ्यः
pramṛśebhyaḥ |
Ablative |
प्रमृशात्
pramṛśāt |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशेभ्यः
pramṛśebhyaḥ |
Genitive |
प्रमृशस्य
pramṛśasya |
प्रमृशयोः
pramṛśayoḥ |
प्रमृशानाम्
pramṛśānām |
Locative |
प्रमृशे
pramṛśe |
प्रमृशयोः
pramṛśayoḥ |
प्रमृशेषु
pramṛśeṣu |