Sanskrit tools

Sanskrit declension


Declension of प्रमृष्या pramṛṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृष्या pramṛṣyā
प्रमृष्ये pramṛṣye
प्रमृष्याः pramṛṣyāḥ
Vocative प्रमृष्ये pramṛṣye
प्रमृष्ये pramṛṣye
प्रमृष्याः pramṛṣyāḥ
Accusative प्रमृष्याम् pramṛṣyām
प्रमृष्ये pramṛṣye
प्रमृष्याः pramṛṣyāḥ
Instrumental प्रमृष्यया pramṛṣyayā
प्रमृष्याभ्याम् pramṛṣyābhyām
प्रमृष्याभिः pramṛṣyābhiḥ
Dative प्रमृष्यायै pramṛṣyāyai
प्रमृष्याभ्याम् pramṛṣyābhyām
प्रमृष्याभ्यः pramṛṣyābhyaḥ
Ablative प्रमृष्यायाः pramṛṣyāyāḥ
प्रमृष्याभ्याम् pramṛṣyābhyām
प्रमृष्याभ्यः pramṛṣyābhyaḥ
Genitive प्रमृष्यायाः pramṛṣyāyāḥ
प्रमृष्ययोः pramṛṣyayoḥ
प्रमृष्याणाम् pramṛṣyāṇām
Locative प्रमृष्यायाम् pramṛṣyāyām
प्रमृष्ययोः pramṛṣyayoḥ
प्रमृष्यासु pramṛṣyāsu