| Singular | Dual | Plural |
Nominative |
प्रमृष्या
pramṛṣyā
|
प्रमृष्ये
pramṛṣye
|
प्रमृष्याः
pramṛṣyāḥ
|
Vocative |
प्रमृष्ये
pramṛṣye
|
प्रमृष्ये
pramṛṣye
|
प्रमृष्याः
pramṛṣyāḥ
|
Accusative |
प्रमृष्याम्
pramṛṣyām
|
प्रमृष्ये
pramṛṣye
|
प्रमृष्याः
pramṛṣyāḥ
|
Instrumental |
प्रमृष्यया
pramṛṣyayā
|
प्रमृष्याभ्याम्
pramṛṣyābhyām
|
प्रमृष्याभिः
pramṛṣyābhiḥ
|
Dative |
प्रमृष्यायै
pramṛṣyāyai
|
प्रमृष्याभ्याम्
pramṛṣyābhyām
|
प्रमृष्याभ्यः
pramṛṣyābhyaḥ
|
Ablative |
प्रमृष्यायाः
pramṛṣyāyāḥ
|
प्रमृष्याभ्याम्
pramṛṣyābhyām
|
प्रमृष्याभ्यः
pramṛṣyābhyaḥ
|
Genitive |
प्रमृष्यायाः
pramṛṣyāyāḥ
|
प्रमृष्ययोः
pramṛṣyayoḥ
|
प्रमृष्याणाम्
pramṛṣyāṇām
|
Locative |
प्रमृष्यायाम्
pramṛṣyāyām
|
प्रमृष्ययोः
pramṛṣyayoḥ
|
प्रमृष्यासु
pramṛṣyāsu
|