Sanskrit tools

Sanskrit declension


Declension of प्रमृष्य pramṛṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृष्यम् pramṛṣyam
प्रमृष्ये pramṛṣye
प्रमृष्याणि pramṛṣyāṇi
Vocative प्रमृष्य pramṛṣya
प्रमृष्ये pramṛṣye
प्रमृष्याणि pramṛṣyāṇi
Accusative प्रमृष्यम् pramṛṣyam
प्रमृष्ये pramṛṣye
प्रमृष्याणि pramṛṣyāṇi
Instrumental प्रमृष्येण pramṛṣyeṇa
प्रमृष्याभ्याम् pramṛṣyābhyām
प्रमृष्यैः pramṛṣyaiḥ
Dative प्रमृष्याय pramṛṣyāya
प्रमृष्याभ्याम् pramṛṣyābhyām
प्रमृष्येभ्यः pramṛṣyebhyaḥ
Ablative प्रमृष्यात् pramṛṣyāt
प्रमृष्याभ्याम् pramṛṣyābhyām
प्रमृष्येभ्यः pramṛṣyebhyaḥ
Genitive प्रमृष्यस्य pramṛṣyasya
प्रमृष्ययोः pramṛṣyayoḥ
प्रमृष्याणाम् pramṛṣyāṇām
Locative प्रमृष्ये pramṛṣye
प्रमृष्ययोः pramṛṣyayoḥ
प्रमृष्येषु pramṛṣyeṣu