| Singular | Dual | Plural |
Nominative |
प्रमृष्यम्
pramṛṣyam
|
प्रमृष्ये
pramṛṣye
|
प्रमृष्याणि
pramṛṣyāṇi
|
Vocative |
प्रमृष्य
pramṛṣya
|
प्रमृष्ये
pramṛṣye
|
प्रमृष्याणि
pramṛṣyāṇi
|
Accusative |
प्रमृष्यम्
pramṛṣyam
|
प्रमृष्ये
pramṛṣye
|
प्रमृष्याणि
pramṛṣyāṇi
|
Instrumental |
प्रमृष्येण
pramṛṣyeṇa
|
प्रमृष्याभ्याम्
pramṛṣyābhyām
|
प्रमृष्यैः
pramṛṣyaiḥ
|
Dative |
प्रमृष्याय
pramṛṣyāya
|
प्रमृष्याभ्याम्
pramṛṣyābhyām
|
प्रमृष्येभ्यः
pramṛṣyebhyaḥ
|
Ablative |
प्रमृष्यात्
pramṛṣyāt
|
प्रमृष्याभ्याम्
pramṛṣyābhyām
|
प्रमृष्येभ्यः
pramṛṣyebhyaḥ
|
Genitive |
प्रमृष्यस्य
pramṛṣyasya
|
प्रमृष्ययोः
pramṛṣyayoḥ
|
प्रमृष्याणाम्
pramṛṣyāṇām
|
Locative |
प्रमृष्ये
pramṛṣye
|
प्रमृष्ययोः
pramṛṣyayoḥ
|
प्रमृष्येषु
pramṛṣyeṣu
|