| Singular | Dual | Plural |
Nominative |
प्रमूर्णा
pramūrṇā
|
प्रमूर्णे
pramūrṇe
|
प्रमूर्णाः
pramūrṇāḥ
|
Vocative |
प्रमूर्णे
pramūrṇe
|
प्रमूर्णे
pramūrṇe
|
प्रमूर्णाः
pramūrṇāḥ
|
Accusative |
प्रमूर्णाम्
pramūrṇām
|
प्रमूर्णे
pramūrṇe
|
प्रमूर्णाः
pramūrṇāḥ
|
Instrumental |
प्रमूर्णया
pramūrṇayā
|
प्रमूर्णाभ्याम्
pramūrṇābhyām
|
प्रमूर्णाभिः
pramūrṇābhiḥ
|
Dative |
प्रमूर्णायै
pramūrṇāyai
|
प्रमूर्णाभ्याम्
pramūrṇābhyām
|
प्रमूर्णाभ्यः
pramūrṇābhyaḥ
|
Ablative |
प्रमूर्णायाः
pramūrṇāyāḥ
|
प्रमूर्णाभ्याम्
pramūrṇābhyām
|
प्रमूर्णाभ्यः
pramūrṇābhyaḥ
|
Genitive |
प्रमूर्णायाः
pramūrṇāyāḥ
|
प्रमूर्णयोः
pramūrṇayoḥ
|
प्रमूर्णानाम्
pramūrṇānām
|
Locative |
प्रमूर्णायाम्
pramūrṇāyām
|
प्रमूर्णयोः
pramūrṇayoḥ
|
प्रमूर्णासु
pramūrṇāsu
|