Sanskrit tools

Sanskrit declension


Declension of प्रमोक्षक pramokṣaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोक्षकः pramokṣakaḥ
प्रमोक्षकौ pramokṣakau
प्रमोक्षकाः pramokṣakāḥ
Vocative प्रमोक्षक pramokṣaka
प्रमोक्षकौ pramokṣakau
प्रमोक्षकाः pramokṣakāḥ
Accusative प्रमोक्षकम् pramokṣakam
प्रमोक्षकौ pramokṣakau
प्रमोक्षकान् pramokṣakān
Instrumental प्रमोक्षकेण pramokṣakeṇa
प्रमोक्षकाभ्याम् pramokṣakābhyām
प्रमोक्षकैः pramokṣakaiḥ
Dative प्रमोक्षकाय pramokṣakāya
प्रमोक्षकाभ्याम् pramokṣakābhyām
प्रमोक्षकेभ्यः pramokṣakebhyaḥ
Ablative प्रमोक्षकात् pramokṣakāt
प्रमोक्षकाभ्याम् pramokṣakābhyām
प्रमोक्षकेभ्यः pramokṣakebhyaḥ
Genitive प्रमोक्षकस्य pramokṣakasya
प्रमोक्षकयोः pramokṣakayoḥ
प्रमोक्षकाणाम् pramokṣakāṇām
Locative प्रमोक्षके pramokṣake
प्रमोक्षकयोः pramokṣakayoḥ
प्रमोक्षकेषु pramokṣakeṣu