Sanskrit tools

Sanskrit declension


Declension of प्रमोक्षण pramokṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोक्षणम् pramokṣaṇam
प्रमोक्षणे pramokṣaṇe
प्रमोक्षणानि pramokṣaṇāni
Vocative प्रमोक्षण pramokṣaṇa
प्रमोक्षणे pramokṣaṇe
प्रमोक्षणानि pramokṣaṇāni
Accusative प्रमोक्षणम् pramokṣaṇam
प्रमोक्षणे pramokṣaṇe
प्रमोक्षणानि pramokṣaṇāni
Instrumental प्रमोक्षणेन pramokṣaṇena
प्रमोक्षणाभ्याम् pramokṣaṇābhyām
प्रमोक्षणैः pramokṣaṇaiḥ
Dative प्रमोक्षणाय pramokṣaṇāya
प्रमोक्षणाभ्याम् pramokṣaṇābhyām
प्रमोक्षणेभ्यः pramokṣaṇebhyaḥ
Ablative प्रमोक्षणात् pramokṣaṇāt
प्रमोक्षणाभ्याम् pramokṣaṇābhyām
प्रमोक्षणेभ्यः pramokṣaṇebhyaḥ
Genitive प्रमोक्षणस्य pramokṣaṇasya
प्रमोक्षणयोः pramokṣaṇayoḥ
प्रमोक्षणानाम् pramokṣaṇānām
Locative प्रमोक्षणे pramokṣaṇe
प्रमोक्षणयोः pramokṣaṇayoḥ
प्रमोक्षणेषु pramokṣaṇeṣu