| Singular | Dual | Plural |
Nominative |
प्रम्लानः
pramlānaḥ
|
प्रम्लानौ
pramlānau
|
प्रम्लानाः
pramlānāḥ
|
Vocative |
प्रम्लान
pramlāna
|
प्रम्लानौ
pramlānau
|
प्रम्लानाः
pramlānāḥ
|
Accusative |
प्रम्लानम्
pramlānam
|
प्रम्लानौ
pramlānau
|
प्रम्लानान्
pramlānān
|
Instrumental |
प्रम्लानेन
pramlānena
|
प्रम्लानाभ्याम्
pramlānābhyām
|
प्रम्लानैः
pramlānaiḥ
|
Dative |
प्रम्लानाय
pramlānāya
|
प्रम्लानाभ्याम्
pramlānābhyām
|
प्रम्लानेभ्यः
pramlānebhyaḥ
|
Ablative |
प्रम्लानात्
pramlānāt
|
प्रम्लानाभ्याम्
pramlānābhyām
|
प्रम्लानेभ्यः
pramlānebhyaḥ
|
Genitive |
प्रम्लानस्य
pramlānasya
|
प्रम्लानयोः
pramlānayoḥ
|
प्रम्लानानाम्
pramlānānām
|
Locative |
प्रम्लाने
pramlāne
|
प्रम्लानयोः
pramlānayoḥ
|
प्रम्लानेषु
pramlāneṣu
|