Sanskrit tools

Sanskrit declension


Declension of प्रम्लानवदन pramlānavadana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रम्लानवदनः pramlānavadanaḥ
प्रम्लानवदनौ pramlānavadanau
प्रम्लानवदनाः pramlānavadanāḥ
Vocative प्रम्लानवदन pramlānavadana
प्रम्लानवदनौ pramlānavadanau
प्रम्लानवदनाः pramlānavadanāḥ
Accusative प्रम्लानवदनम् pramlānavadanam
प्रम्लानवदनौ pramlānavadanau
प्रम्लानवदनान् pramlānavadanān
Instrumental प्रम्लानवदनेन pramlānavadanena
प्रम्लानवदनाभ्याम् pramlānavadanābhyām
प्रम्लानवदनैः pramlānavadanaiḥ
Dative प्रम्लानवदनाय pramlānavadanāya
प्रम्लानवदनाभ्याम् pramlānavadanābhyām
प्रम्लानवदनेभ्यः pramlānavadanebhyaḥ
Ablative प्रम्लानवदनात् pramlānavadanāt
प्रम्लानवदनाभ्याम् pramlānavadanābhyām
प्रम्लानवदनेभ्यः pramlānavadanebhyaḥ
Genitive प्रम्लानवदनस्य pramlānavadanasya
प्रम्लानवदनयोः pramlānavadanayoḥ
प्रम्लानवदनानाम् pramlānavadanānām
Locative प्रम्लानवदने pramlānavadane
प्रम्लानवदनयोः pramlānavadanayoḥ
प्रम्लानवदनेषु pramlānavadaneṣu