| Singular | Dual | Plural |
Nominative |
प्रम्लानवदना
pramlānavadanā
|
प्रम्लानवदने
pramlānavadane
|
प्रम्लानवदनाः
pramlānavadanāḥ
|
Vocative |
प्रम्लानवदने
pramlānavadane
|
प्रम्लानवदने
pramlānavadane
|
प्रम्लानवदनाः
pramlānavadanāḥ
|
Accusative |
प्रम्लानवदनाम्
pramlānavadanām
|
प्रम्लानवदने
pramlānavadane
|
प्रम्लानवदनाः
pramlānavadanāḥ
|
Instrumental |
प्रम्लानवदनया
pramlānavadanayā
|
प्रम्लानवदनाभ्याम्
pramlānavadanābhyām
|
प्रम्लानवदनाभिः
pramlānavadanābhiḥ
|
Dative |
प्रम्लानवदनायै
pramlānavadanāyai
|
प्रम्लानवदनाभ्याम्
pramlānavadanābhyām
|
प्रम्लानवदनाभ्यः
pramlānavadanābhyaḥ
|
Ablative |
प्रम्लानवदनायाः
pramlānavadanāyāḥ
|
प्रम्लानवदनाभ्याम्
pramlānavadanābhyām
|
प्रम्लानवदनाभ्यः
pramlānavadanābhyaḥ
|
Genitive |
प्रम्लानवदनायाः
pramlānavadanāyāḥ
|
प्रम्लानवदनयोः
pramlānavadanayoḥ
|
प्रम्लानवदनानाम्
pramlānavadanānām
|
Locative |
प्रम्लानवदनायाम्
pramlānavadanāyām
|
प्रम्लानवदनयोः
pramlānavadanayoḥ
|
प्रम्लानवदनासु
pramlānavadanāsu
|