Sanskrit tools

Sanskrit declension


Declension of प्रम्लानवदना pramlānavadanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रम्लानवदना pramlānavadanā
प्रम्लानवदने pramlānavadane
प्रम्लानवदनाः pramlānavadanāḥ
Vocative प्रम्लानवदने pramlānavadane
प्रम्लानवदने pramlānavadane
प्रम्लानवदनाः pramlānavadanāḥ
Accusative प्रम्लानवदनाम् pramlānavadanām
प्रम्लानवदने pramlānavadane
प्रम्लानवदनाः pramlānavadanāḥ
Instrumental प्रम्लानवदनया pramlānavadanayā
प्रम्लानवदनाभ्याम् pramlānavadanābhyām
प्रम्लानवदनाभिः pramlānavadanābhiḥ
Dative प्रम्लानवदनायै pramlānavadanāyai
प्रम्लानवदनाभ्याम् pramlānavadanābhyām
प्रम्लानवदनाभ्यः pramlānavadanābhyaḥ
Ablative प्रम्लानवदनायाः pramlānavadanāyāḥ
प्रम्लानवदनाभ्याम् pramlānavadanābhyām
प्रम्लानवदनाभ्यः pramlānavadanābhyaḥ
Genitive प्रम्लानवदनायाः pramlānavadanāyāḥ
प्रम्लानवदनयोः pramlānavadanayoḥ
प्रम्लानवदनानाम् pramlānavadanānām
Locative प्रम्लानवदनायाम् pramlānavadanāyām
प्रम्लानवदनयोः pramlānavadanayoḥ
प्रम्लानवदनासु pramlānavadanāsu