Sanskrit tools

Sanskrit declension


Declension of प्रयक्ष prayakṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयक्षम् prayakṣam
प्रयक्षे prayakṣe
प्रयक्षाणि prayakṣāṇi
Vocative प्रयक्ष prayakṣa
प्रयक्षे prayakṣe
प्रयक्षाणि prayakṣāṇi
Accusative प्रयक्षम् prayakṣam
प्रयक्षे prayakṣe
प्रयक्षाणि prayakṣāṇi
Instrumental प्रयक्षेण prayakṣeṇa
प्रयक्षाभ्याम् prayakṣābhyām
प्रयक्षैः prayakṣaiḥ
Dative प्रयक्षाय prayakṣāya
प्रयक्षाभ्याम् prayakṣābhyām
प्रयक्षेभ्यः prayakṣebhyaḥ
Ablative प्रयक्षात् prayakṣāt
प्रयक्षाभ्याम् prayakṣābhyām
प्रयक्षेभ्यः prayakṣebhyaḥ
Genitive प्रयक्षस्य prayakṣasya
प्रयक्षयोः prayakṣayoḥ
प्रयक्षाणाम् prayakṣāṇām
Locative प्रयक्षे prayakṣe
प्रयक्षयोः prayakṣayoḥ
प्रयक्षेषु prayakṣeṣu