Singular | Dual | Plural | |
Nominative |
प्रयट्
prayaṭ |
प्रयजौ
prayajau |
प्रयजः
prayajaḥ |
Vocative |
प्रयट्
prayaṭ |
प्रयजौ
prayajau |
प्रयजः
prayajaḥ |
Accusative |
प्रयजम्
prayajam |
प्रयजौ
prayajau |
प्रयजः
prayajaḥ |
Instrumental |
प्रयजा
prayajā |
प्रयड्भ्याम्
prayaḍbhyām |
प्रयड्भिः
prayaḍbhiḥ |
Dative |
प्रयजे
prayaje |
प्रयड्भ्याम्
prayaḍbhyām |
प्रयड्भ्यः
prayaḍbhyaḥ |
Ablative |
प्रयजः
prayajaḥ |
प्रयड्भ्याम्
prayaḍbhyām |
प्रयड्भ्यः
prayaḍbhyaḥ |
Genitive |
प्रयजः
prayajaḥ |
प्रयजोः
prayajoḥ |
प्रयजाम्
prayajām |
Locative |
प्रयजि
prayaji |
प्रयजोः
prayajoḥ |
प्रयट्सु
prayaṭsu प्रयट्त्सु prayaṭtsu |