Sanskrit tools

Sanskrit declension


Declension of प्रयज्यु prayajyu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयज्युः prayajyuḥ
प्रयज्यू prayajyū
प्रयज्यवः prayajyavaḥ
Vocative प्रयज्यो prayajyo
प्रयज्यू prayajyū
प्रयज्यवः prayajyavaḥ
Accusative प्रयज्युम् prayajyum
प्रयज्यू prayajyū
प्रयज्यून् prayajyūn
Instrumental प्रयज्युना prayajyunā
प्रयज्युभ्याम् prayajyubhyām
प्रयज्युभिः prayajyubhiḥ
Dative प्रयज्यवे prayajyave
प्रयज्युभ्याम् prayajyubhyām
प्रयज्युभ्यः prayajyubhyaḥ
Ablative प्रयज्योः prayajyoḥ
प्रयज्युभ्याम् prayajyubhyām
प्रयज्युभ्यः prayajyubhyaḥ
Genitive प्रयज्योः prayajyoḥ
प्रयज्य्वोः prayajyvoḥ
प्रयज्यूनाम् prayajyūnām
Locative प्रयज्यौ prayajyau
प्रयज्य्वोः prayajyvoḥ
प्रयज्युषु prayajyuṣu