| Singular | Dual | Plural |
Nominative |
प्रयज्युः
prayajyuḥ
|
प्रयज्यू
prayajyū
|
प्रयज्यवः
prayajyavaḥ
|
Vocative |
प्रयज्यो
prayajyo
|
प्रयज्यू
prayajyū
|
प्रयज्यवः
prayajyavaḥ
|
Accusative |
प्रयज्युम्
prayajyum
|
प्रयज्यू
prayajyū
|
प्रयज्यून्
prayajyūn
|
Instrumental |
प्रयज्युना
prayajyunā
|
प्रयज्युभ्याम्
prayajyubhyām
|
प्रयज्युभिः
prayajyubhiḥ
|
Dative |
प्रयज्यवे
prayajyave
|
प्रयज्युभ्याम्
prayajyubhyām
|
प्रयज्युभ्यः
prayajyubhyaḥ
|
Ablative |
प्रयज्योः
prayajyoḥ
|
प्रयज्युभ्याम्
prayajyubhyām
|
प्रयज्युभ्यः
prayajyubhyaḥ
|
Genitive |
प्रयज्योः
prayajyoḥ
|
प्रयज्य्वोः
prayajyvoḥ
|
प्रयज्यूनाम्
prayajyūnām
|
Locative |
प्रयज्यौ
prayajyau
|
प्रयज्य्वोः
prayajyvoḥ
|
प्रयज्युषु
prayajyuṣu
|