Singular | Dual | Plural | |
Nominative |
प्रयागः
prayāgaḥ |
प्रयागौ
prayāgau |
प्रयागाः
prayāgāḥ |
Vocative |
प्रयाग
prayāga |
प्रयागौ
prayāgau |
प्रयागाः
prayāgāḥ |
Accusative |
प्रयागम्
prayāgam |
प्रयागौ
prayāgau |
प्रयागान्
prayāgān |
Instrumental |
प्रयागेण
prayāgeṇa |
प्रयागाभ्याम्
prayāgābhyām |
प्रयागैः
prayāgaiḥ |
Dative |
प्रयागाय
prayāgāya |
प्रयागाभ्याम्
prayāgābhyām |
प्रयागेभ्यः
prayāgebhyaḥ |
Ablative |
प्रयागात्
prayāgāt |
प्रयागाभ्याम्
prayāgābhyām |
प्रयागेभ्यः
prayāgebhyaḥ |
Genitive |
प्रयागस्य
prayāgasya |
प्रयागयोः
prayāgayoḥ |
प्रयागाणाम्
prayāgāṇām |
Locative |
प्रयागे
prayāge |
प्रयागयोः
prayāgayoḥ |
प्रयागेषु
prayāgeṣu |