Sanskrit tools

Sanskrit declension


Declension of प्रयागमाहात्म्य prayāgamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयागमाहात्म्यम् prayāgamāhātmyam
प्रयागमाहात्म्ये prayāgamāhātmye
प्रयागमाहात्म्यानि prayāgamāhātmyāni
Vocative प्रयागमाहात्म्य prayāgamāhātmya
प्रयागमाहात्म्ये prayāgamāhātmye
प्रयागमाहात्म्यानि prayāgamāhātmyāni
Accusative प्रयागमाहात्म्यम् prayāgamāhātmyam
प्रयागमाहात्म्ये prayāgamāhātmye
प्रयागमाहात्म्यानि prayāgamāhātmyāni
Instrumental प्रयागमाहात्म्येन prayāgamāhātmyena
प्रयागमाहात्म्याभ्याम् prayāgamāhātmyābhyām
प्रयागमाहात्म्यैः prayāgamāhātmyaiḥ
Dative प्रयागमाहात्म्याय prayāgamāhātmyāya
प्रयागमाहात्म्याभ्याम् prayāgamāhātmyābhyām
प्रयागमाहात्म्येभ्यः prayāgamāhātmyebhyaḥ
Ablative प्रयागमाहात्म्यात् prayāgamāhātmyāt
प्रयागमाहात्म्याभ्याम् prayāgamāhātmyābhyām
प्रयागमाहात्म्येभ्यः prayāgamāhātmyebhyaḥ
Genitive प्रयागमाहात्म्यस्य prayāgamāhātmyasya
प्रयागमाहात्म्ययोः prayāgamāhātmyayoḥ
प्रयागमाहात्म्यानाम् prayāgamāhātmyānām
Locative प्रयागमाहात्म्ये prayāgamāhātmye
प्रयागमाहात्म्ययोः prayāgamāhātmyayoḥ
प्रयागमाहात्म्येषु prayāgamāhātmyeṣu