| Singular | Dual | Plural |
Nominative |
प्रयागमाहात्म्यम्
prayāgamāhātmyam
|
प्रयागमाहात्म्ये
prayāgamāhātmye
|
प्रयागमाहात्म्यानि
prayāgamāhātmyāni
|
Vocative |
प्रयागमाहात्म्य
prayāgamāhātmya
|
प्रयागमाहात्म्ये
prayāgamāhātmye
|
प्रयागमाहात्म्यानि
prayāgamāhātmyāni
|
Accusative |
प्रयागमाहात्म्यम्
prayāgamāhātmyam
|
प्रयागमाहात्म्ये
prayāgamāhātmye
|
प्रयागमाहात्म्यानि
prayāgamāhātmyāni
|
Instrumental |
प्रयागमाहात्म्येन
prayāgamāhātmyena
|
प्रयागमाहात्म्याभ्याम्
prayāgamāhātmyābhyām
|
प्रयागमाहात्म्यैः
prayāgamāhātmyaiḥ
|
Dative |
प्रयागमाहात्म्याय
prayāgamāhātmyāya
|
प्रयागमाहात्म्याभ्याम्
prayāgamāhātmyābhyām
|
प्रयागमाहात्म्येभ्यः
prayāgamāhātmyebhyaḥ
|
Ablative |
प्रयागमाहात्म्यात्
prayāgamāhātmyāt
|
प्रयागमाहात्म्याभ्याम्
prayāgamāhātmyābhyām
|
प्रयागमाहात्म्येभ्यः
prayāgamāhātmyebhyaḥ
|
Genitive |
प्रयागमाहात्म्यस्य
prayāgamāhātmyasya
|
प्रयागमाहात्म्ययोः
prayāgamāhātmyayoḥ
|
प्रयागमाहात्म्यानाम्
prayāgamāhātmyānām
|
Locative |
प्रयागमाहात्म्ये
prayāgamāhātmye
|
प्रयागमाहात्म्ययोः
prayāgamāhātmyayoḥ
|
प्रयागमाहात्म्येषु
prayāgamāhātmyeṣu
|