Sanskrit tools

Sanskrit declension


Declension of प्रयागरत्नक्रोड prayāgaratnakroḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयागरत्नक्रोडः prayāgaratnakroḍaḥ
प्रयागरत्नक्रोडौ prayāgaratnakroḍau
प्रयागरत्नक्रोडाः prayāgaratnakroḍāḥ
Vocative प्रयागरत्नक्रोड prayāgaratnakroḍa
प्रयागरत्नक्रोडौ prayāgaratnakroḍau
प्रयागरत्नक्रोडाः prayāgaratnakroḍāḥ
Accusative प्रयागरत्नक्रोडम् prayāgaratnakroḍam
प्रयागरत्नक्रोडौ prayāgaratnakroḍau
प्रयागरत्नक्रोडान् prayāgaratnakroḍān
Instrumental प्रयागरत्नक्रोडेन prayāgaratnakroḍena
प्रयागरत्नक्रोडाभ्याम् prayāgaratnakroḍābhyām
प्रयागरत्नक्रोडैः prayāgaratnakroḍaiḥ
Dative प्रयागरत्नक्रोडाय prayāgaratnakroḍāya
प्रयागरत्नक्रोडाभ्याम् prayāgaratnakroḍābhyām
प्रयागरत्नक्रोडेभ्यः prayāgaratnakroḍebhyaḥ
Ablative प्रयागरत्नक्रोडात् prayāgaratnakroḍāt
प्रयागरत्नक्रोडाभ्याम् prayāgaratnakroḍābhyām
प्रयागरत्नक्रोडेभ्यः prayāgaratnakroḍebhyaḥ
Genitive प्रयागरत्नक्रोडस्य prayāgaratnakroḍasya
प्रयागरत्नक्रोडयोः prayāgaratnakroḍayoḥ
प्रयागरत्नक्रोडानाम् prayāgaratnakroḍānām
Locative प्रयागरत्नक्रोडे prayāgaratnakroḍe
प्रयागरत्नक्रोडयोः prayāgaratnakroḍayoḥ
प्रयागरत्नक्रोडेषु prayāgaratnakroḍeṣu