Sanskrit tools

Sanskrit declension


Declension of प्रयाजत्व prayājatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयाजत्वम् prayājatvam
प्रयाजत्वे prayājatve
प्रयाजत्वानि prayājatvāni
Vocative प्रयाजत्व prayājatva
प्रयाजत्वे prayājatve
प्रयाजत्वानि prayājatvāni
Accusative प्रयाजत्वम् prayājatvam
प्रयाजत्वे prayājatve
प्रयाजत्वानि prayājatvāni
Instrumental प्रयाजत्वेन prayājatvena
प्रयाजत्वाभ्याम् prayājatvābhyām
प्रयाजत्वैः prayājatvaiḥ
Dative प्रयाजत्वाय prayājatvāya
प्रयाजत्वाभ्याम् prayājatvābhyām
प्रयाजत्वेभ्यः prayājatvebhyaḥ
Ablative प्रयाजत्वात् prayājatvāt
प्रयाजत्वाभ्याम् prayājatvābhyām
प्रयाजत्वेभ्यः prayājatvebhyaḥ
Genitive प्रयाजत्वस्य prayājatvasya
प्रयाजत्वयोः prayājatvayoḥ
प्रयाजत्वानाम् prayājatvānām
Locative प्रयाजत्वे prayājatve
प्रयाजत्वयोः prayājatvayoḥ
प्रयाजत्वेषु prayājatveṣu