| Singular | Dual | Plural |
Nominative |
प्रयाजत्वम्
prayājatvam
|
प्रयाजत्वे
prayājatve
|
प्रयाजत्वानि
prayājatvāni
|
Vocative |
प्रयाजत्व
prayājatva
|
प्रयाजत्वे
prayājatve
|
प्रयाजत्वानि
prayājatvāni
|
Accusative |
प्रयाजत्वम्
prayājatvam
|
प्रयाजत्वे
prayājatve
|
प्रयाजत्वानि
prayājatvāni
|
Instrumental |
प्रयाजत्वेन
prayājatvena
|
प्रयाजत्वाभ्याम्
prayājatvābhyām
|
प्रयाजत्वैः
prayājatvaiḥ
|
Dative |
प्रयाजत्वाय
prayājatvāya
|
प्रयाजत्वाभ्याम्
prayājatvābhyām
|
प्रयाजत्वेभ्यः
prayājatvebhyaḥ
|
Ablative |
प्रयाजत्वात्
prayājatvāt
|
प्रयाजत्वाभ्याम्
prayājatvābhyām
|
प्रयाजत्वेभ्यः
prayājatvebhyaḥ
|
Genitive |
प्रयाजत्वस्य
prayājatvasya
|
प्रयाजत्वयोः
prayājatvayoḥ
|
प्रयाजत्वानाम्
prayājatvānām
|
Locative |
प्रयाजत्वे
prayājatve
|
प्रयाजत्वयोः
prayājatvayoḥ
|
प्रयाजत्वेषु
prayājatveṣu
|