| Singular | Dual | Plural |
Nominative |
प्रयाजवान्
prayājavān
|
प्रयाजवन्तौ
prayājavantau
|
प्रयाजवन्तः
prayājavantaḥ
|
Vocative |
प्रयाजवन्
prayājavan
|
प्रयाजवन्तौ
prayājavantau
|
प्रयाजवन्तः
prayājavantaḥ
|
Accusative |
प्रयाजवन्तम्
prayājavantam
|
प्रयाजवन्तौ
prayājavantau
|
प्रयाजवतः
prayājavataḥ
|
Instrumental |
प्रयाजवता
prayājavatā
|
प्रयाजवद्भ्याम्
prayājavadbhyām
|
प्रयाजवद्भिः
prayājavadbhiḥ
|
Dative |
प्रयाजवते
prayājavate
|
प्रयाजवद्भ्याम्
prayājavadbhyām
|
प्रयाजवद्भ्यः
prayājavadbhyaḥ
|
Ablative |
प्रयाजवतः
prayājavataḥ
|
प्रयाजवद्भ्याम्
prayājavadbhyām
|
प्रयाजवद्भ्यः
prayājavadbhyaḥ
|
Genitive |
प्रयाजवतः
prayājavataḥ
|
प्रयाजवतोः
prayājavatoḥ
|
प्रयाजवताम्
prayājavatām
|
Locative |
प्रयाजवति
prayājavati
|
प्रयाजवतोः
prayājavatoḥ
|
प्रयाजवत्सु
prayājavatsu
|