Sanskrit tools

Sanskrit declension


Declension of प्रयाजवत् prayājavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रयाजवान् prayājavān
प्रयाजवन्तौ prayājavantau
प्रयाजवन्तः prayājavantaḥ
Vocative प्रयाजवन् prayājavan
प्रयाजवन्तौ prayājavantau
प्रयाजवन्तः prayājavantaḥ
Accusative प्रयाजवन्तम् prayājavantam
प्रयाजवन्तौ prayājavantau
प्रयाजवतः prayājavataḥ
Instrumental प्रयाजवता prayājavatā
प्रयाजवद्भ्याम् prayājavadbhyām
प्रयाजवद्भिः prayājavadbhiḥ
Dative प्रयाजवते prayājavate
प्रयाजवद्भ्याम् prayājavadbhyām
प्रयाजवद्भ्यः prayājavadbhyaḥ
Ablative प्रयाजवतः prayājavataḥ
प्रयाजवद्भ्याम् prayājavadbhyām
प्रयाजवद्भ्यः prayājavadbhyaḥ
Genitive प्रयाजवतः prayājavataḥ
प्रयाजवतोः prayājavatoḥ
प्रयाजवताम् prayājavatām
Locative प्रयाजवति prayājavati
प्रयाजवतोः prayājavatoḥ
प्रयाजवत्सु prayājavatsu