Sanskrit tools

Sanskrit declension


Declension of प्रयाजानुयाज prayājānuyāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयाजानुयाजः prayājānuyājaḥ
प्रयाजानुयाजौ prayājānuyājau
प्रयाजानुयाजाः prayājānuyājāḥ
Vocative प्रयाजानुयाज prayājānuyāja
प्रयाजानुयाजौ prayājānuyājau
प्रयाजानुयाजाः prayājānuyājāḥ
Accusative प्रयाजानुयाजम् prayājānuyājam
प्रयाजानुयाजौ prayājānuyājau
प्रयाजानुयाजान् prayājānuyājān
Instrumental प्रयाजानुयाजेन prayājānuyājena
प्रयाजानुयाजाभ्याम् prayājānuyājābhyām
प्रयाजानुयाजैः prayājānuyājaiḥ
Dative प्रयाजानुयाजाय prayājānuyājāya
प्रयाजानुयाजाभ्याम् prayājānuyājābhyām
प्रयाजानुयाजेभ्यः prayājānuyājebhyaḥ
Ablative प्रयाजानुयाजात् prayājānuyājāt
प्रयाजानुयाजाभ्याम् prayājānuyājābhyām
प्रयाजानुयाजेभ्यः prayājānuyājebhyaḥ
Genitive प्रयाजानुयाजस्य prayājānuyājasya
प्रयाजानुयाजयोः prayājānuyājayoḥ
प्रयाजानुयाजानाम् prayājānuyājānām
Locative प्रयाजानुयाजे prayājānuyāje
प्रयाजानुयाजयोः prayājānuyājayoḥ
प्रयाजानुयाजेषु prayājānuyājeṣu