| Singular | Dual | Plural |
Nominative |
प्रयाजानुयाजः
prayājānuyājaḥ
|
प्रयाजानुयाजौ
prayājānuyājau
|
प्रयाजानुयाजाः
prayājānuyājāḥ
|
Vocative |
प्रयाजानुयाज
prayājānuyāja
|
प्रयाजानुयाजौ
prayājānuyājau
|
प्रयाजानुयाजाः
prayājānuyājāḥ
|
Accusative |
प्रयाजानुयाजम्
prayājānuyājam
|
प्रयाजानुयाजौ
prayājānuyājau
|
प्रयाजानुयाजान्
prayājānuyājān
|
Instrumental |
प्रयाजानुयाजेन
prayājānuyājena
|
प्रयाजानुयाजाभ्याम्
prayājānuyājābhyām
|
प्रयाजानुयाजैः
prayājānuyājaiḥ
|
Dative |
प्रयाजानुयाजाय
prayājānuyājāya
|
प्रयाजानुयाजाभ्याम्
prayājānuyājābhyām
|
प्रयाजानुयाजेभ्यः
prayājānuyājebhyaḥ
|
Ablative |
प्रयाजानुयाजात्
prayājānuyājāt
|
प्रयाजानुयाजाभ्याम्
prayājānuyājābhyām
|
प्रयाजानुयाजेभ्यः
prayājānuyājebhyaḥ
|
Genitive |
प्रयाजानुयाजस्य
prayājānuyājasya
|
प्रयाजानुयाजयोः
prayājānuyājayoḥ
|
प्रयाजानुयाजानाम्
prayājānuyājānām
|
Locative |
प्रयाजानुयाजे
prayājānuyāje
|
प्रयाजानुयाजयोः
prayājānuyājayoḥ
|
प्रयाजानुयाजेषु
prayājānuyājeṣu
|