Sanskrit tools

Sanskrit declension


Declension of प्रयाजाहुति prayājāhuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयाजाहुतिः prayājāhutiḥ
प्रयाजाहुती prayājāhutī
प्रयाजाहुतयः prayājāhutayaḥ
Vocative प्रयाजाहुते prayājāhute
प्रयाजाहुती prayājāhutī
प्रयाजाहुतयः prayājāhutayaḥ
Accusative प्रयाजाहुतिम् prayājāhutim
प्रयाजाहुती prayājāhutī
प्रयाजाहुतीः prayājāhutīḥ
Instrumental प्रयाजाहुत्या prayājāhutyā
प्रयाजाहुतिभ्याम् prayājāhutibhyām
प्रयाजाहुतिभिः prayājāhutibhiḥ
Dative प्रयाजाहुतये prayājāhutaye
प्रयाजाहुत्यै prayājāhutyai
प्रयाजाहुतिभ्याम् prayājāhutibhyām
प्रयाजाहुतिभ्यः prayājāhutibhyaḥ
Ablative प्रयाजाहुतेः prayājāhuteḥ
प्रयाजाहुत्याः prayājāhutyāḥ
प्रयाजाहुतिभ्याम् prayājāhutibhyām
प्रयाजाहुतिभ्यः prayājāhutibhyaḥ
Genitive प्रयाजाहुतेः prayājāhuteḥ
प्रयाजाहुत्याः prayājāhutyāḥ
प्रयाजाहुत्योः prayājāhutyoḥ
प्रयाजाहुतीनाम् prayājāhutīnām
Locative प्रयाजाहुतौ prayājāhutau
प्रयाजाहुत्याम् prayājāhutyām
प्रयाजाहुत्योः prayājāhutyoḥ
प्रयाजाहुतिषु prayājāhutiṣu