Singular | Dual | Plural | |
Nominative |
प्रयाजाहुतिः
prayājāhutiḥ |
प्रयाजाहुती
prayājāhutī |
प्रयाजाहुतयः
prayājāhutayaḥ |
Vocative |
प्रयाजाहुते
prayājāhute |
प्रयाजाहुती
prayājāhutī |
प्रयाजाहुतयः
prayājāhutayaḥ |
Accusative |
प्रयाजाहुतिम्
prayājāhutim |
प्रयाजाहुती
prayājāhutī |
प्रयाजाहुतीः
prayājāhutīḥ |
Instrumental |
प्रयाजाहुत्या
prayājāhutyā |
प्रयाजाहुतिभ्याम्
prayājāhutibhyām |
प्रयाजाहुतिभिः
prayājāhutibhiḥ |
Dative |
प्रयाजाहुतये
prayājāhutaye प्रयाजाहुत्यै prayājāhutyai |
प्रयाजाहुतिभ्याम्
prayājāhutibhyām |
प्रयाजाहुतिभ्यः
prayājāhutibhyaḥ |
Ablative |
प्रयाजाहुतेः
prayājāhuteḥ प्रयाजाहुत्याः prayājāhutyāḥ |
प्रयाजाहुतिभ्याम्
prayājāhutibhyām |
प्रयाजाहुतिभ्यः
prayājāhutibhyaḥ |
Genitive |
प्रयाजाहुतेः
prayājāhuteḥ प्रयाजाहुत्याः prayājāhutyāḥ |
प्रयाजाहुत्योः
prayājāhutyoḥ |
प्रयाजाहुतीनाम्
prayājāhutīnām |
Locative |
प्रयाजाहुतौ
prayājāhutau प्रयाजाहुत्याम् prayājāhutyām |
प्रयाजाहुत्योः
prayājāhutyoḥ |
प्रयाजाहुतिषु
prayājāhutiṣu |