Sanskrit tools

Sanskrit declension


Declension of प्रयतित prayatita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतितम् prayatitam
प्रयतिते prayatite
प्रयतितानि prayatitāni
Vocative प्रयतित prayatita
प्रयतिते prayatite
प्रयतितानि prayatitāni
Accusative प्रयतितम् prayatitam
प्रयतिते prayatite
प्रयतितानि prayatitāni
Instrumental प्रयतितेन prayatitena
प्रयतिताभ्याम् prayatitābhyām
प्रयतितैः prayatitaiḥ
Dative प्रयतिताय prayatitāya
प्रयतिताभ्याम् prayatitābhyām
प्रयतितेभ्यः prayatitebhyaḥ
Ablative प्रयतितात् prayatitāt
प्रयतिताभ्याम् prayatitābhyām
प्रयतितेभ्यः prayatitebhyaḥ
Genitive प्रयतितस्य prayatitasya
प्रयतितयोः prayatitayoḥ
प्रयतितानाम् prayatitānām
Locative प्रयतिते prayatite
प्रयतितयोः prayatitayoḥ
प्रयतितेषु prayatiteṣu