| Singular | Dual | Plural |
Nominative |
प्रयतितम्
prayatitam
|
प्रयतिते
prayatite
|
प्रयतितानि
prayatitāni
|
Vocative |
प्रयतित
prayatita
|
प्रयतिते
prayatite
|
प्रयतितानि
prayatitāni
|
Accusative |
प्रयतितम्
prayatitam
|
प्रयतिते
prayatite
|
प्रयतितानि
prayatitāni
|
Instrumental |
प्रयतितेन
prayatitena
|
प्रयतिताभ्याम्
prayatitābhyām
|
प्रयतितैः
prayatitaiḥ
|
Dative |
प्रयतिताय
prayatitāya
|
प्रयतिताभ्याम्
prayatitābhyām
|
प्रयतितेभ्यः
prayatitebhyaḥ
|
Ablative |
प्रयतितात्
prayatitāt
|
प्रयतिताभ्याम्
prayatitābhyām
|
प्रयतितेभ्यः
prayatitebhyaḥ
|
Genitive |
प्रयतितस्य
prayatitasya
|
प्रयतितयोः
prayatitayoḥ
|
प्रयतितानाम्
prayatitānām
|
Locative |
प्रयतिते
prayatite
|
प्रयतितयोः
prayatitayoḥ
|
प्रयतितेषु
prayatiteṣu
|