| Singular | Dual | Plural |
Nominative |
प्रयत्तः
prayattaḥ
|
प्रयत्तौ
prayattau
|
प्रयत्ताः
prayattāḥ
|
Vocative |
प्रयत्त
prayatta
|
प्रयत्तौ
prayattau
|
प्रयत्ताः
prayattāḥ
|
Accusative |
प्रयत्तम्
prayattam
|
प्रयत्तौ
prayattau
|
प्रयत्तान्
prayattān
|
Instrumental |
प्रयत्तेन
prayattena
|
प्रयत्ताभ्याम्
prayattābhyām
|
प्रयत्तैः
prayattaiḥ
|
Dative |
प्रयत्ताय
prayattāya
|
प्रयत्ताभ्याम्
prayattābhyām
|
प्रयत्तेभ्यः
prayattebhyaḥ
|
Ablative |
प्रयत्तात्
prayattāt
|
प्रयत्ताभ्याम्
prayattābhyām
|
प्रयत्तेभ्यः
prayattebhyaḥ
|
Genitive |
प्रयत्तस्य
prayattasya
|
प्रयत्तयोः
prayattayoḥ
|
प्रयत्तानाम्
prayattānām
|
Locative |
प्रयत्ते
prayatte
|
प्रयत्तयोः
prayattayoḥ
|
प्रयत्तेषु
prayatteṣu
|