| Singular | Dual | Plural |
Nominative |
प्रयत्ता
prayattā
|
प्रयत्ते
prayatte
|
प्रयत्ताः
prayattāḥ
|
Vocative |
प्रयत्ते
prayatte
|
प्रयत्ते
prayatte
|
प्रयत्ताः
prayattāḥ
|
Accusative |
प्रयत्ताम्
prayattām
|
प्रयत्ते
prayatte
|
प्रयत्ताः
prayattāḥ
|
Instrumental |
प्रयत्तया
prayattayā
|
प्रयत्ताभ्याम्
prayattābhyām
|
प्रयत्ताभिः
prayattābhiḥ
|
Dative |
प्रयत्तायै
prayattāyai
|
प्रयत्ताभ्याम्
prayattābhyām
|
प्रयत्ताभ्यः
prayattābhyaḥ
|
Ablative |
प्रयत्तायाः
prayattāyāḥ
|
प्रयत्ताभ्याम्
prayattābhyām
|
प्रयत्ताभ्यः
prayattābhyaḥ
|
Genitive |
प्रयत्तायाः
prayattāyāḥ
|
प्रयत्तयोः
prayattayoḥ
|
प्रयत्तानाम्
prayattānām
|
Locative |
प्रयत्तायाम्
prayattāyām
|
प्रयत्तयोः
prayattayoḥ
|
प्रयत्तासु
prayattāsu
|