Sanskrit tools

Sanskrit declension


Declension of प्रयत्ता prayattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयत्ता prayattā
प्रयत्ते prayatte
प्रयत्ताः prayattāḥ
Vocative प्रयत्ते prayatte
प्रयत्ते prayatte
प्रयत्ताः prayattāḥ
Accusative प्रयत्ताम् prayattām
प्रयत्ते prayatte
प्रयत्ताः prayattāḥ
Instrumental प्रयत्तया prayattayā
प्रयत्ताभ्याम् prayattābhyām
प्रयत्ताभिः prayattābhiḥ
Dative प्रयत्तायै prayattāyai
प्रयत्ताभ्याम् prayattābhyām
प्रयत्ताभ्यः prayattābhyaḥ
Ablative प्रयत्तायाः prayattāyāḥ
प्रयत्ताभ्याम् prayattābhyām
प्रयत्ताभ्यः prayattābhyaḥ
Genitive प्रयत्तायाः prayattāyāḥ
प्रयत्तयोः prayattayoḥ
प्रयत्तानाम् prayattānām
Locative प्रयत्तायाम् prayattāyām
प्रयत्तयोः prayattayoḥ
प्रयत्तासु prayattāsu