Sanskrit tools

Sanskrit declension


Declension of प्रयत्ना prayatnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयत्ना prayatnā
प्रयत्ने prayatne
प्रयत्नाः prayatnāḥ
Vocative प्रयत्ने prayatne
प्रयत्ने prayatne
प्रयत्नाः prayatnāḥ
Accusative प्रयत्नाम् prayatnām
प्रयत्ने prayatne
प्रयत्नाः prayatnāḥ
Instrumental प्रयत्नया prayatnayā
प्रयत्नाभ्याम् prayatnābhyām
प्रयत्नाभिः prayatnābhiḥ
Dative प्रयत्नायै prayatnāyai
प्रयत्नाभ्याम् prayatnābhyām
प्रयत्नाभ्यः prayatnābhyaḥ
Ablative प्रयत्नायाः prayatnāyāḥ
प्रयत्नाभ्याम् prayatnābhyām
प्रयत्नाभ्यः prayatnābhyaḥ
Genitive प्रयत्नायाः prayatnāyāḥ
प्रयत्नयोः prayatnayoḥ
प्रयत्नानाम् prayatnānām
Locative प्रयत्नायाम् prayatnāyām
प्रयत्नयोः prayatnayoḥ
प्रयत्नासु prayatnāsu