| Singular | Dual | Plural |
Nominative |
प्रयत्नप्रेक्षणीयम्
prayatnaprekṣaṇīyam
|
प्रयत्नप्रेक्षणीये
prayatnaprekṣaṇīye
|
प्रयत्नप्रेक्षणीयानि
prayatnaprekṣaṇīyāni
|
Vocative |
प्रयत्नप्रेक्षणीय
prayatnaprekṣaṇīya
|
प्रयत्नप्रेक्षणीये
prayatnaprekṣaṇīye
|
प्रयत्नप्रेक्षणीयानि
prayatnaprekṣaṇīyāni
|
Accusative |
प्रयत्नप्रेक्षणीयम्
prayatnaprekṣaṇīyam
|
प्रयत्नप्रेक्षणीये
prayatnaprekṣaṇīye
|
प्रयत्नप्रेक्षणीयानि
prayatnaprekṣaṇīyāni
|
Instrumental |
प्रयत्नप्रेक्षणीयेन
prayatnaprekṣaṇīyena
|
प्रयत्नप्रेक्षणीयाभ्याम्
prayatnaprekṣaṇīyābhyām
|
प्रयत्नप्रेक्षणीयैः
prayatnaprekṣaṇīyaiḥ
|
Dative |
प्रयत्नप्रेक्षणीयाय
prayatnaprekṣaṇīyāya
|
प्रयत्नप्रेक्षणीयाभ्याम्
prayatnaprekṣaṇīyābhyām
|
प्रयत्नप्रेक्षणीयेभ्यः
prayatnaprekṣaṇīyebhyaḥ
|
Ablative |
प्रयत्नप्रेक्षणीयात्
prayatnaprekṣaṇīyāt
|
प्रयत्नप्रेक्षणीयाभ्याम्
prayatnaprekṣaṇīyābhyām
|
प्रयत्नप्रेक्षणीयेभ्यः
prayatnaprekṣaṇīyebhyaḥ
|
Genitive |
प्रयत्नप्रेक्षणीयस्य
prayatnaprekṣaṇīyasya
|
प्रयत्नप्रेक्षणीययोः
prayatnaprekṣaṇīyayoḥ
|
प्रयत्नप्रेक्षणीयानाम्
prayatnaprekṣaṇīyānām
|
Locative |
प्रयत्नप्रेक्षणीये
prayatnaprekṣaṇīye
|
प्रयत्नप्रेक्षणीययोः
prayatnaprekṣaṇīyayoḥ
|
प्रयत्नप्रेक्षणीयेषु
prayatnaprekṣaṇīyeṣu
|