Sanskrit tools

Sanskrit declension


Declension of प्रयत्नमुक्तासन prayatnamuktāsana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयत्नमुक्तासनः prayatnamuktāsanaḥ
प्रयत्नमुक्तासनौ prayatnamuktāsanau
प्रयत्नमुक्तासनाः prayatnamuktāsanāḥ
Vocative प्रयत्नमुक्तासन prayatnamuktāsana
प्रयत्नमुक्तासनौ prayatnamuktāsanau
प्रयत्नमुक्तासनाः prayatnamuktāsanāḥ
Accusative प्रयत्नमुक्तासनम् prayatnamuktāsanam
प्रयत्नमुक्तासनौ prayatnamuktāsanau
प्रयत्नमुक्तासनान् prayatnamuktāsanān
Instrumental प्रयत्नमुक्तासनेन prayatnamuktāsanena
प्रयत्नमुक्तासनाभ्याम् prayatnamuktāsanābhyām
प्रयत्नमुक्तासनैः prayatnamuktāsanaiḥ
Dative प्रयत्नमुक्तासनाय prayatnamuktāsanāya
प्रयत्नमुक्तासनाभ्याम् prayatnamuktāsanābhyām
प्रयत्नमुक्तासनेभ्यः prayatnamuktāsanebhyaḥ
Ablative प्रयत्नमुक्तासनात् prayatnamuktāsanāt
प्रयत्नमुक्तासनाभ्याम् prayatnamuktāsanābhyām
प्रयत्नमुक्तासनेभ्यः prayatnamuktāsanebhyaḥ
Genitive प्रयत्नमुक्तासनस्य prayatnamuktāsanasya
प्रयत्नमुक्तासनयोः prayatnamuktāsanayoḥ
प्रयत्नमुक्तासनानाम् prayatnamuktāsanānām
Locative प्रयत्नमुक्तासने prayatnamuktāsane
प्रयत्नमुक्तासनयोः prayatnamuktāsanayoḥ
प्रयत्नमुक्तासनेषु prayatnamuktāsaneṣu