Sanskrit tools

Sanskrit declension


Declension of प्रयत्नमुक्तासना prayatnamuktāsanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयत्नमुक्तासना prayatnamuktāsanā
प्रयत्नमुक्तासने prayatnamuktāsane
प्रयत्नमुक्तासनाः prayatnamuktāsanāḥ
Vocative प्रयत्नमुक्तासने prayatnamuktāsane
प्रयत्नमुक्तासने prayatnamuktāsane
प्रयत्नमुक्तासनाः prayatnamuktāsanāḥ
Accusative प्रयत्नमुक्तासनाम् prayatnamuktāsanām
प्रयत्नमुक्तासने prayatnamuktāsane
प्रयत्नमुक्तासनाः prayatnamuktāsanāḥ
Instrumental प्रयत्नमुक्तासनया prayatnamuktāsanayā
प्रयत्नमुक्तासनाभ्याम् prayatnamuktāsanābhyām
प्रयत्नमुक्तासनाभिः prayatnamuktāsanābhiḥ
Dative प्रयत्नमुक्तासनायै prayatnamuktāsanāyai
प्रयत्नमुक्तासनाभ्याम् prayatnamuktāsanābhyām
प्रयत्नमुक्तासनाभ्यः prayatnamuktāsanābhyaḥ
Ablative प्रयत्नमुक्तासनायाः prayatnamuktāsanāyāḥ
प्रयत्नमुक्तासनाभ्याम् prayatnamuktāsanābhyām
प्रयत्नमुक्तासनाभ्यः prayatnamuktāsanābhyaḥ
Genitive प्रयत्नमुक्तासनायाः prayatnamuktāsanāyāḥ
प्रयत्नमुक्तासनयोः prayatnamuktāsanayoḥ
प्रयत्नमुक्तासनानाम् prayatnamuktāsanānām
Locative प्रयत्नमुक्तासनायाम् prayatnamuktāsanāyām
प्रयत्नमुक्तासनयोः prayatnamuktāsanayoḥ
प्रयत्नमुक्तासनासु prayatnamuktāsanāsu