| Singular | Dual | Plural |
Nominative |
प्रयत्नमुक्तासना
prayatnamuktāsanā
|
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनाः
prayatnamuktāsanāḥ
|
Vocative |
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनाः
prayatnamuktāsanāḥ
|
Accusative |
प्रयत्नमुक्तासनाम्
prayatnamuktāsanām
|
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनाः
prayatnamuktāsanāḥ
|
Instrumental |
प्रयत्नमुक्तासनया
prayatnamuktāsanayā
|
प्रयत्नमुक्तासनाभ्याम्
prayatnamuktāsanābhyām
|
प्रयत्नमुक्तासनाभिः
prayatnamuktāsanābhiḥ
|
Dative |
प्रयत्नमुक्तासनायै
prayatnamuktāsanāyai
|
प्रयत्नमुक्तासनाभ्याम्
prayatnamuktāsanābhyām
|
प्रयत्नमुक्तासनाभ्यः
prayatnamuktāsanābhyaḥ
|
Ablative |
प्रयत्नमुक्तासनायाः
prayatnamuktāsanāyāḥ
|
प्रयत्नमुक्तासनाभ्याम्
prayatnamuktāsanābhyām
|
प्रयत्नमुक्तासनाभ्यः
prayatnamuktāsanābhyaḥ
|
Genitive |
प्रयत्नमुक्तासनायाः
prayatnamuktāsanāyāḥ
|
प्रयत्नमुक्तासनयोः
prayatnamuktāsanayoḥ
|
प्रयत्नमुक्तासनानाम्
prayatnamuktāsanānām
|
Locative |
प्रयत्नमुक्तासनायाम्
prayatnamuktāsanāyām
|
प्रयत्नमुक्तासनयोः
prayatnamuktāsanayoḥ
|
प्रयत्नमुक्तासनासु
prayatnamuktāsanāsu
|