Sanskrit tools

Sanskrit declension


Declension of प्रयत्नवत् prayatnavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रयत्नवत् prayatnavat
प्रयत्नवती prayatnavatī
प्रयत्नवन्ति prayatnavanti
Vocative प्रयत्नवत् prayatnavat
प्रयत्नवती prayatnavatī
प्रयत्नवन्ति prayatnavanti
Accusative प्रयत्नवत् prayatnavat
प्रयत्नवती prayatnavatī
प्रयत्नवन्ति prayatnavanti
Instrumental प्रयत्नवता prayatnavatā
प्रयत्नवद्भ्याम् prayatnavadbhyām
प्रयत्नवद्भिः prayatnavadbhiḥ
Dative प्रयत्नवते prayatnavate
प्रयत्नवद्भ्याम् prayatnavadbhyām
प्रयत्नवद्भ्यः prayatnavadbhyaḥ
Ablative प्रयत्नवतः prayatnavataḥ
प्रयत्नवद्भ्याम् prayatnavadbhyām
प्रयत्नवद्भ्यः prayatnavadbhyaḥ
Genitive प्रयत्नवतः prayatnavataḥ
प्रयत्नवतोः prayatnavatoḥ
प्रयत्नवताम् prayatnavatām
Locative प्रयत्नवति prayatnavati
प्रयत्नवतोः prayatnavatoḥ
प्रयत्नवत्सु prayatnavatsu