| Singular | Dual | Plural |
Nominative |
प्रयत्नानन्दः
prayatnānandaḥ
|
प्रयत्नानन्दौ
prayatnānandau
|
प्रयत्नानन्दाः
prayatnānandāḥ
|
Vocative |
प्रयत्नानन्द
prayatnānanda
|
प्रयत्नानन्दौ
prayatnānandau
|
प्रयत्नानन्दाः
prayatnānandāḥ
|
Accusative |
प्रयत्नानन्दम्
prayatnānandam
|
प्रयत्नानन्दौ
prayatnānandau
|
प्रयत्नानन्दान्
prayatnānandān
|
Instrumental |
प्रयत्नानन्देन
prayatnānandena
|
प्रयत्नानन्दाभ्याम्
prayatnānandābhyām
|
प्रयत्नानन्दैः
prayatnānandaiḥ
|
Dative |
प्रयत्नानन्दाय
prayatnānandāya
|
प्रयत्नानन्दाभ्याम्
prayatnānandābhyām
|
प्रयत्नानन्देभ्यः
prayatnānandebhyaḥ
|
Ablative |
प्रयत्नानन्दात्
prayatnānandāt
|
प्रयत्नानन्दाभ्याम्
prayatnānandābhyām
|
प्रयत्नानन्देभ्यः
prayatnānandebhyaḥ
|
Genitive |
प्रयत्नानन्दस्य
prayatnānandasya
|
प्रयत्नानन्दयोः
prayatnānandayoḥ
|
प्रयत्नानन्दानाम्
prayatnānandānām
|
Locative |
प्रयत्नानन्दे
prayatnānande
|
प्रयत्नानन्दयोः
prayatnānandayoḥ
|
प्रयत्नानन्देषु
prayatnānandeṣu
|