Sanskrit tools

Sanskrit declension


Declension of प्रयत्नानन्द prayatnānanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयत्नानन्दः prayatnānandaḥ
प्रयत्नानन्दौ prayatnānandau
प्रयत्नानन्दाः prayatnānandāḥ
Vocative प्रयत्नानन्द prayatnānanda
प्रयत्नानन्दौ prayatnānandau
प्रयत्नानन्दाः prayatnānandāḥ
Accusative प्रयत्नानन्दम् prayatnānandam
प्रयत्नानन्दौ prayatnānandau
प्रयत्नानन्दान् prayatnānandān
Instrumental प्रयत्नानन्देन prayatnānandena
प्रयत्नानन्दाभ्याम् prayatnānandābhyām
प्रयत्नानन्दैः prayatnānandaiḥ
Dative प्रयत्नानन्दाय prayatnānandāya
प्रयत्नानन्दाभ्याम् prayatnānandābhyām
प्रयत्नानन्देभ्यः prayatnānandebhyaḥ
Ablative प्रयत्नानन्दात् prayatnānandāt
प्रयत्नानन्दाभ्याम् prayatnānandābhyām
प्रयत्नानन्देभ्यः prayatnānandebhyaḥ
Genitive प्रयत्नानन्दस्य prayatnānandasya
प्रयत्नानन्दयोः prayatnānandayoḥ
प्रयत्नानन्दानाम् prayatnānandānām
Locative प्रयत्नानन्दे prayatnānande
प्रयत्नानन्दयोः prayatnānandayoḥ
प्रयत्नानन्देषु prayatnānandeṣu