Singular | Dual | Plural | |
Nominative |
प्रयतम्
prayatam |
प्रयते
prayate |
प्रयतानि
prayatāni |
Vocative |
प्रयत
prayata |
प्रयते
prayate |
प्रयतानि
prayatāni |
Accusative |
प्रयतम्
prayatam |
प्रयते
prayate |
प्रयतानि
prayatāni |
Instrumental |
प्रयतेन
prayatena |
प्रयताभ्याम्
prayatābhyām |
प्रयतैः
prayataiḥ |
Dative |
प्रयताय
prayatāya |
प्रयताभ्याम्
prayatābhyām |
प्रयतेभ्यः
prayatebhyaḥ |
Ablative |
प्रयतात्
prayatāt |
प्रयताभ्याम्
prayatābhyām |
प्रयतेभ्यः
prayatebhyaḥ |
Genitive |
प्रयतस्य
prayatasya |
प्रयतयोः
prayatayoḥ |
प्रयतानाम्
prayatānām |
Locative |
प्रयते
prayate |
प्रयतयोः
prayatayoḥ |
प्रयतेषु
prayateṣu |