Sanskrit tools

Sanskrit declension


Declension of प्रयत prayata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतः prayataḥ
प्रयतौ prayatau
प्रयताः prayatāḥ
Vocative प्रयत prayata
प्रयतौ prayatau
प्रयताः prayatāḥ
Accusative प्रयतम् prayatam
प्रयतौ prayatau
प्रयतान् prayatān
Instrumental प्रयतेन prayatena
प्रयताभ्याम् prayatābhyām
प्रयतैः prayataiḥ
Dative प्रयताय prayatāya
प्रयताभ्याम् prayatābhyām
प्रयतेभ्यः prayatebhyaḥ
Ablative प्रयतात् prayatāt
प्रयताभ्याम् prayatābhyām
प्रयतेभ्यः prayatebhyaḥ
Genitive प्रयतस्य prayatasya
प्रयतयोः prayatayoḥ
प्रयतानाम् prayatānām
Locative प्रयते prayate
प्रयतयोः prayatayoḥ
प्रयतेषु prayateṣu