Sanskrit tools

Sanskrit declension


Declension of प्रयतत्व prayatatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतत्वम् prayatatvam
प्रयतत्वे prayatatve
प्रयतत्वानि prayatatvāni
Vocative प्रयतत्व prayatatva
प्रयतत्वे prayatatve
प्रयतत्वानि prayatatvāni
Accusative प्रयतत्वम् prayatatvam
प्रयतत्वे prayatatve
प्रयतत्वानि prayatatvāni
Instrumental प्रयतत्वेन prayatatvena
प्रयतत्वाभ्याम् prayatatvābhyām
प्रयतत्वैः prayatatvaiḥ
Dative प्रयतत्वाय prayatatvāya
प्रयतत्वाभ्याम् prayatatvābhyām
प्रयतत्वेभ्यः prayatatvebhyaḥ
Ablative प्रयतत्वात् prayatatvāt
प्रयतत्वाभ्याम् prayatatvābhyām
प्रयतत्वेभ्यः prayatatvebhyaḥ
Genitive प्रयतत्वस्य prayatatvasya
प्रयतत्वयोः prayatatvayoḥ
प्रयतत्वानाम् prayatatvānām
Locative प्रयतत्वे prayatatve
प्रयतत्वयोः prayatatvayoḥ
प्रयतत्वेषु prayatatveṣu