| Singular | Dual | Plural |
Nominative |
प्रयतत्वम्
prayatatvam
|
प्रयतत्वे
prayatatve
|
प्रयतत्वानि
prayatatvāni
|
Vocative |
प्रयतत्व
prayatatva
|
प्रयतत्वे
prayatatve
|
प्रयतत्वानि
prayatatvāni
|
Accusative |
प्रयतत्वम्
prayatatvam
|
प्रयतत्वे
prayatatve
|
प्रयतत्वानि
prayatatvāni
|
Instrumental |
प्रयतत्वेन
prayatatvena
|
प्रयतत्वाभ्याम्
prayatatvābhyām
|
प्रयतत्वैः
prayatatvaiḥ
|
Dative |
प्रयतत्वाय
prayatatvāya
|
प्रयतत्वाभ्याम्
prayatatvābhyām
|
प्रयतत्वेभ्यः
prayatatvebhyaḥ
|
Ablative |
प्रयतत्वात्
prayatatvāt
|
प्रयतत्वाभ्याम्
prayatatvābhyām
|
प्रयतत्वेभ्यः
prayatatvebhyaḥ
|
Genitive |
प्रयतत्वस्य
prayatatvasya
|
प्रयतत्वयोः
prayatatvayoḥ
|
प्रयतत्वानाम्
prayatatvānām
|
Locative |
प्रयतत्वे
prayatatve
|
प्रयतत्वयोः
prayatatvayoḥ
|
प्रयतत्वेषु
prayatatveṣu
|