Sanskrit tools

Sanskrit declension


Declension of प्रयतदक्षिण prayatadakṣiṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतदक्षिणम् prayatadakṣiṇam
प्रयतदक्षिणे prayatadakṣiṇe
प्रयतदक्षिणानि prayatadakṣiṇāni
Vocative प्रयतदक्षिण prayatadakṣiṇa
प्रयतदक्षिणे prayatadakṣiṇe
प्रयतदक्षिणानि prayatadakṣiṇāni
Accusative प्रयतदक्षिणम् prayatadakṣiṇam
प्रयतदक्षिणे prayatadakṣiṇe
प्रयतदक्षिणानि prayatadakṣiṇāni
Instrumental प्रयतदक्षिणेन prayatadakṣiṇena
प्रयतदक्षिणाभ्याम् prayatadakṣiṇābhyām
प्रयतदक्षिणैः prayatadakṣiṇaiḥ
Dative प्रयतदक्षिणाय prayatadakṣiṇāya
प्रयतदक्षिणाभ्याम् prayatadakṣiṇābhyām
प्रयतदक्षिणेभ्यः prayatadakṣiṇebhyaḥ
Ablative प्रयतदक्षिणात् prayatadakṣiṇāt
प्रयतदक्षिणाभ्याम् prayatadakṣiṇābhyām
प्रयतदक्षिणेभ्यः prayatadakṣiṇebhyaḥ
Genitive प्रयतदक्षिणस्य prayatadakṣiṇasya
प्रयतदक्षिणयोः prayatadakṣiṇayoḥ
प्रयतदक्षिणानाम् prayatadakṣiṇānām
Locative प्रयतदक्षिणे prayatadakṣiṇe
प्रयतदक्षिणयोः prayatadakṣiṇayoḥ
प्रयतदक्षिणेषु prayatadakṣiṇeṣu